________________
१७६ ब्याश्रयमहाकाव्ये
[ जयसिंहः] प्राप्ताग्रगैरुजयिनीत्यनुच्चैःकारं शनैः कृत्य किमात्थ तर्हि । रुद्धा च सा तैर्ननु कश्चिदुच्चैः कृत्वेत्यथ प्रत्यवदन्नृपाग्रे ॥ २८ ॥
२८. यद्यग्रगैरुज्जयिनी प्राप्ता तीति प्राप्ताग्रगैरुजयिनीत्येतत्कि किमित्यनुचैःकारमनुदात्तस्वरेण तथा शनैःकृत्य मन्दमात्थ भणसि । उच्चै म प्रियमाख्येयमिति राज्ञोक्ते नन्विति पृष्टोक्तौ ननु सोजयिनी तैरग्रगै रुद्धा चेत्येवंप्रकारेणोच्चैः कृत्वा कश्चिद्वर्धापको नृपाने जयसिंहाने प्रत्यवदत् ॥
प्राप्ताग्रगैरुजयिनीत्यनुचैःकारम् । शनैःकृत्य किमात्थ तर्हि । इत्यत्र "कृगः” [ ८४ ] इत्यादिना क्त्वाणमौ ॥ अनिष्टोक्ताविति किम् । रुद्धा ध सा तैरित्युच्चैः कृत्वा प्रत्यवदत् ॥ द्राक्पृष्ठतःकृत्य पयांसि तिर्यकारं समावासमथो नियुक्ताः। ते पार्श्वतःकारमिभांश्च तिर्यकृत्वाश्वशाला जगदुपाय ॥ २९ ॥ ___ २९. अथो नियुक्ता नृपाय जगदुरावासादि कृतमस्तीत्यूचुः । किं कृत्वा । पयांसि नद्यादिस्थजलानि द्राक्पृष्ठतःकृत्य पृष्ठे कृत्वा तथा समावासमावासनिकां तिर्यकारं समाप्य रचयित्वेत्यर्थः । तथेभान्पार्श्वत:कारमावासपार्श्वभागे कृत्वा तथाश्वशालास्तियकृत्य(त्वा?) समाप्य च ॥ स्राक्पावतोभावमुपेत्य नानाभूयाङ्कतोभूय च वारवध्वः । आवासमभ्यापततोस नानाभावं स्थितश्रीवदभानुपास्त्यै।। ३०॥
१ ए "कृतकि. २ ए डी कृत्येत्य'. ३ ए पास्तौ । वा.
१ डी रुज्जायि०. २ सी डी भणिसि. ३ बी सी डी तेन न. ४ बी डीत् । आप्ता. ५ ए सी डी सनि. ६ बीच । श्राक्पा'.