________________
१७३
४
[है० ५.४.८०.] चतुर्दशः सर्गः।
२३. तं नृपमुपासितुं किराताः शय्यात उत्थाय शयनात्त्वरयोस्थाय तथा यत्किं च न गर्दभादिकमप्यारोहमयुरेवं नाम नृपसेवार्थमत्वरन्त यावता प्राभातिकमवश्यकृत्यमश्वादि वाहनं च नापेक्षन्ते स्मेत्यर्थः । नृपोपि [भक्त्या?] भक्तिसूचकतत्संभ्रमातिरेकागमनेन प्रसन्नः संस्तान्किरातानालपति स्म । किं कृत्वा । शिर उत्क्षिप्योकृित्य भ्रूविक्षेपं ध्रुवौ तत्संमुखं क्षिप्त्वा च ॥
शण्यात उत्थार्यम् । अत्र “पञ्चम्या०" [७७ ] इत्यादिना गम्वा । यत्किंचनारोहम् । अत्र "द्वितीयया" [ ७८ ] इति णम्बा ॥
भ्रूविक्षेपम् । अत्र "स्वाङ्गेनाध्रुवेण" [ ७९] इति गम्वा । [अ] ध्रुवेणेति किम् । शिर उत्क्षिप्य ॥ हृत्पेषमायद्भिरगान्प्रवेशं प्रवेशमुच्चैर्विषमप्रवेशम् । वनं वनं वेशमरण्यपातमापातमापातमथापगाच ॥ २४ ॥ सरस्सरः पातमपश्च पादं पादं प्रपादं च तटं तटं द्राक् । द्रुमं द्रुमं स्कन्दमनध्वपादमास्कन्दमास्कन्दमनापतन्तम् ॥२५॥ फलाद्यवस्कन्दमलं क्षणासं मुहूर्तमौसमथोत्फलद्भिः। यामप्रतर्ष दृतिवाः पिबद्भिः स तै हर्ष प्लवगैर्नु रामः ॥ २६ ॥ ___ २४-२६. स नृपो राम इव तैः किरातैः पूवगैर्नु कपिभिरिव कृत्वा जहर्ष । यत आयद्भिः सहागच्छद्भिः । किं किं कृत्वेत्याह ।
१ सी वेश्मम°. डी वेश्यम. २ सी मातापम. डी °मापम'. ३ एम् । पला. ४ ए त्याशम.
१९ नायत्त्व. २ सी ता प्रभा'. ३ ए °नं चा ना. ४ सी डी पेक्ष्यन्ते. ५ एनालिपित स. ६ प य । अ. सी डी यम् । तत्र.