________________
१६८ .. व्याश्रयमहाकाव्ये
[जयसिंहः ] तुमिच्छुरित्यर्थः । कीहक्सन्नाह स्म । मृद्ध्या श्रूयमाणकोमलयार्थतस्तु कठोरया गिरा कृत्वोदपेपमाज्यपेषं पिंषन्नुदकेन घृतेन वा वर्तयन्निव ॥ यो वर्तयन्त्रः करवतमा गन्धाढ्यचर्चामथ हस्तवर्तम् । हुं वर्तते वः किल हस्तव रक्ष्यः स युप्माभिरवन्तिनाथः ॥१५॥
१५. हुमित्यम । सोवन्तिनाथो युष्माभी रक्ष्यः । किलेति सत्ये । यो वो युग्माकं हस्तवत वर्तते हस्तेन वर्तते यो युष्माकं वश्य इत्यर्थः । कीटक्सन् । वो युष्मदर्थम मर्चार्थमुपचाराचन्दनाद्यप्यर्चा तां करवत वर्तयन्करेण वर्तयम्भक्त्यतिरेकाजलादिना सह स्वयं घर्षयन्नित्यर्थः । अथ तथा गन्धाट्यचर्चा सौरभोत्कटं विलेपनार्थकर्पूरादि च हस्तवर्त वर्तयन् ॥
समूलघातं निहन्तुम् । समूलकापं कषितुम् । अत्र "हनश्च०" [६३] इत्यादिना णम् ॥
असिघातं निहन्तुम् । इत्यत्र “करणेभ्यः' [ ६४ ] इति णम् ।। स्वपोषं पुष्टम् । आत्मपोषम् । अश्वपोषम् । बन्धुपोपम् । धनपोषं पुर्पु. क्षति(मि) ॥ स्नेहनार्थात् । उदपेपम् । आज्यपेषं पिंपन् । इत्यत्र "स्व." [६५] इत्यादिना णम् ॥
हस्तग्राहम् । करग्राहं जिघृक्षुः । हस्तवर्तम् । करवतं वर्तयन् । हस्तवतं वर्तते । अत्र “हस्तार्थात्." [ ६६ ] इत्यादिना णम् ॥
१ ए 'रमतंवचा.
१ सी डी वर्चय. २ ए वर्त'. ५ डी म् । पु. ६ बी पुक्ष्यति.
३ सी डी ते यु. ४ डी
म् । ब°.