________________
१६६
व्याश्रयमहाव्ये
[ जयसिंहः ]
I
रीफलादि पिंपकश्व रूक्षपेषं रूक्षमस्नेहं कैण्टकादि पिंषन्कश्च चूर्णपेषं चूर्ण तुषबुसादि पिंषन्सन्गर्यो निन्द्यो न भवेत् । क सति । मेघे । किंभूते । गात्रस्नायं पुरुषस्नायं चावृष्टे यावता गात्रं पुरुषश्च स्नप्येते तावत्यवृष्टे ॥
गात्रस्नायम् । पुरुषस्नायम् । अत्र “ गात्र०" [ ५९ ] इत्यादिना णम् ॥
शुष्कपेषम् | चूर्णपेपम् । रूक्षपेषं पिंषन् । इत्यत्र “शुल्क ०" [ ६० ] इत्यादिना णम् ॥
करोष्यदश्वाकृतकारमुच्चैर्निमूलकाषं कषसीह यन्नः ।
मूढ जीवग्राहं न गृह्णन्ति यथा हि तास्त्वाम्
॥ ११ ॥
११. हे राजन् यदिति क्रियाविशेषणम् । यत्वं नोस्मान्नु (नु ) चै - रिह निमूलकाषं कषसि मन्त्रैर्निर्मूलं कषसि निःसन्तानाः करोषीत्यर्थः । अद् एतदकृतकारं करोष्यकृतमकृत्यं करोषि परिणामे कटुविपाकत्वात्तेवेदं कर्तुं न युक्तमित्यर्थः । तत्तस्माद्धेतो रे मूढ योगिनीस्तोषय मानयेत्यर्थः । यथा हि स्फुटं ता योगिन्यस्त्वां जीवग्राहं न गृह्णन्ति योगप्रभावबन्धैर्बद्धा जीवन्तं न गृह्णन्तीत्यर्थः ॥
1
अकृतकारं करोषि । जीवग्राहं गृह्णन्ति । इत्यत्र " [ ग्] ग्रहः ० " [ ६१] इत्यादिना णम् ॥
निमूलकाषं कषसि । इत्यत्र " निमूलात्कषः " [ ६२ ] इति णम् ॥
तद्योगिनी स्तोषय
१ ए गिनी: स्तो'. २ एहं निगृहन्ति.
१ ए सी डी कण्टिकादि पिं. ४ सी डी 'श्व स्नाप्ये. "मास्तु चै". ८ सी डी सि निस
५ ए
२ ए किं ते । गोत्र. ३ एता गोत्रं.
1
गोत्र.. ६ एत्र गोत्र. ७ सी डी ९ एतदेवं क. १० बी कृतय.