________________
[ है ० ५.४.५९.] चतुर्दशः सर्गः ।
१६५ ८. ननु हे राजन्नाशूदरपूर मिष्टभोज्यैरुदरं पूरयित्वा यावजीवं यावज्जीवसि तावञ्चिराय चिरकालं स्वस्य यदि सुखानीच्छसि तत्तदा यावद्वेदं यावल्लभामहे तावत्परिखादिनीभ्यो भक्षिकाभ्यो नोस्मभ्यं चर्मपूरं कडिनं पूरयित्वा बलिं देहि ।। यावद्वेदम् । यावजीवम् । अत्र “यावतः०" [ ५५ ] इत्यादिना गम् ॥
चर्मपूरम् । उदरपूरम् । अत्र “चर्म०' [ ५६ ] इत्यादिना णम् ॥ रुष्टासु चासास्वभिवर्षिताब्दो न सिन्धुपूरं न च गोष्पदप्रम् । न कम्बलकोपमहो न चेलकोपं च देशे तव राजजाल्म ॥९॥
९. अहो राजजाल्म नृपाधमास्मासु रुष्टासु सतीषु तव देशे यावता सिन्धुनंदी गोष्पदं च पूर्यते तावत्किंबहुना यावता कम्बलचेले येते आभिवतस्तावदप्यब्दो मेघो न वर्पिता न वषिष्यति ।।
गोष्पदप्रम् । सिन्धुपूरम् । अत्र "वृष्टि." [५७ ] इत्यादिना गैम्बी । ऊकारस्य लुक्च वा ॥
चेलनोपम् । कम्बलक्नोपम् । अत्र “चेल." [५८ ] इत्यादिना णम् ॥ मेघे च गात्रात्पुरुषात्परस्थस्नायं वृष्टे स्वदनाय पिंपन् । कः शुष्कपेषं क उ रूक्षपेषं कश्चूर्णपेषं च भवेन गाः ॥१०॥
१०. उ हे राजन् हि स्फुटं स्वदनाय धान्याभावेन बुभुक्षया म्रियमाणत्वादत्यन्तं भोजनाय को नरः शुष्कपेषं पिंपञ् शुष्कं बद
१ सी डी गोस्पद. २ ए च गोत्रा'. ३ सी डी त्रापुरुषापर'. १ए जीवसि. २ बी रिवादि'. ३ ए “म् । अहो. ४ सी डी गोस्पदं. ५ डी मेघामवकर्षि'. ६ सी चोमेवकर्षि०. ७ सी डी वयिष्य . ८ डी 'ति । मास्पद. ९ सी गोस्पद°. १० सी णस्ता । ओका. डी णम्या । ऊ. ११ ए म्वा । ओका. १२ बी सी डी को वरः.