________________
[है० ५.४.५२]
चतुर्दशः सर्गः।
१६३
शासिष्यामि तदेत्यर्थः । एवंकृत्वा एवं रात्रौ चर्यया स्वयं दृष्टप्रकारेण ऋजूक्तिः सरलवचनो जन ऋतं सत्यं यथा स्यादेवं कथं. कृत्वा कथं सुखी स्यादिति । ऋजूक्ती जनान्वचनच्छलेनच्छलकं शाकिन्यादि मा स्मच्छलयदिति रात्रौ प्रच्छन्नचर्यया तज्ज्ञात्वा मत्रध्यानेनाशिक्षयदित्यर्थः ॥ ___ अन्यथाकारम् । एवंकारम् । कथंकारम् । इत्थंकारम् । अत्र "अन्यथा०" [५० ] इत्यादिना ख्णम्वा ॥ पक्षे । अन्यथाकृत्वा । एवं कृत्वा । कथंकरवा । इत्थंकृत्वा ॥ योगिन्यवन्त्या अपरेयुरेका योगिन्यशङ्कं तमवोचदेवम् । वयं यथाकारमहो तथाकारमप्यटामस्तव किं त्वनेन ॥ ५ ॥
५. अन्ये (रवन्त्या मालवदेशसंबन्धिन्येका योगिनी योगिन्यशवं योगिनीषु विषयेशकं निर्भयं सन्तं तं नृपमेवमोचन् । यथा यूयं कथमटथेत्येवं पृष्टासूयया तं प्रत्याह । वयमित्यादि स्पष्टम् ।।
यथाकारमहो तथाकारमप्यटामम्तव किंत्वनेन । इत्यत्र “यथा." [५.] इत्यादिना रुणम्वा ॥ किं शाकिनिकारसु नः शैपेः स्वादुकारमत्तासि न भोज्यमत्र । न भोक्ष्यसे भोगमथेह मृष्टंकारं मुधायस्यसि चर्चया नः ॥६॥
१ए परद्य°. २ सी डी मुनेः श°. ३ ए शपे स्वा. ४ सी स्थिति घ. ५ ए चर्यया.
१बी त्वा रा. २ बी क्तिमिः स. ३ ए सतं य . ४ डीवं कृ. ५ बी शिष्यदि. ६ बी सी डी र । ए'. ७ ए °म् । अ°. ८ सी डी अनेद्यरवन्त्यां मानादवासं. ९ ए °देशं ब. १० बी चयत्. ११ सी डी किं कृत्व. १२ डी नेत्य'.