________________
१६२
व्याश्रयमहाकाव्ये
[जयसिंहः]
माटमाटम् । कृत्वा कृत्वा । इत्यत्र "रणम्च०" [१८] इत्यादिना रणम् क्त्वा च ॥
पूर्वमायम् । अन आसम् । प्रथमं प्रबोधम् । इत्यत्र "पूर्व०" [ ४९ ] इत्यादिना एणम् वा ॥ पक्षे । पूर्व समारुह्य । अग्रेधिरुह्य । प्रथमं प्रपद्य ॥ वेत्त्यन्यथाकारमशेयमेवंकारं कथंकारमिदं रहो नः । तत्कोपि विद्याधर एप इत्थंकारं जनै रात्रिविहार्यतर्कि ॥ ३ ॥
३. एष राजा रात्रिविहारी प्रच्छन्नं रात्रौ चरन्सन्नतर्कि शङ्कितः । कथमित्याह । अन्यथाकारमन्यथा यदि विद्याधरो न स्यात्तदा कथंकारं कथं नाम नोस्माकमिदं प्रत्यक्षमनेनोच्यमानमशेषं रहः प्रच्छन्नवृतमेवंकारमनेन यथावृत्तभणनप्रकारेण वेत्ति जानाति तत्तस्मादेप जयसिंहः कोप्यज्ञातो विद्याधरः । विद्याधैरो हि विद्याबलेनाज्ञायमानश्चरत्रहोपि जानातीत्थंकारमनेन प्रकारेण ॥ जनोन्यथाकृत्व ऋजूक्तिरेवंकृत्वा कथंकृत्व ऋतं सुखी स्यात् । छलोन्मुखं शाकिनिकाद्यपीत्थंकृत्वा नृपो मन्त्रकृदन्वशात्सः ॥४॥
४. स नृपश्छलोन्मुखं शांकिनिकाद्यपि कुत्सितशाकिनीभूताद्यप्यास्तामन्यायिजनादीत्यप्यर्थः । इत्थंकृत्वानेन रात्री चारूपेण प्रकारेणान्वशान्मत्रैरशिक्षयत् । यतो मत्रान्कृतवान्साधितवान्मनकन्मात्रिकः । हेतुमाह । अन्यथाकृत्वान्यथा यदि शाकिन्याद्यहं नानु
१ सी डी कृत्वा . २ सी डी खं स्याकि. ३ डी पो यत्र. १ए ख्णम इ'. २ सी डी रात्रवि. ३ सी तक्कि शंकितं क. डी 'तक्कि शंक्वेतं की. ४ डी था य'. ५ ए °नोन्यमा०. ६ सी त्तसेवां का. ७ ए °णवित्ति०. ८ डी त्ति । त. ९ सी डी तोपि वि०. १० डी धरा हि. ११ सी शानि. डी शाकमिका. १२ डी चोरू. १३ बी शिष्यय. १४ डी दि पाकि. १५ सी डी बदहं.