________________
व्याश्रयमहाकाव्ये चतुर्दशः सर्गः ।
इत्याटमाट निशि कर्म कृत्वा कृत्वाद्भुतं वेश्मनि पूर्वमायम् । स रात्रितुर्ये प्रथमं प्रबोधमानचं देवान् गुरुमग्र आसम् ॥
१ ॥
j
१. स नृपो देवान्गुरुं चानर्च । किं किं कृत्वा । इत्युक्तनीत्या नि
I
श्याटमाटमभीक्ष्णं विचर्य तथाद्भुतं कर्म नागाय तथोपदानरूपमवदातं कृत्वा कृत्वाभीक्ष्णं विधायें तथा वेश्मनि पूर्वं लोकजागरणाप्रथममायमागत्य तथा रात्रितुर्ये रात्रेश्चतुर्थे यामे लोकप्रवोधात्प्रथमं प्रबोधं जागरित्वा तथाग्र आसं देवानां गुरोश्च पुरः स्थित्वा ॥ सर्गेस्मिन्नुपजातिश्छन्दः ।।
गजं प्रभाते प्रथमं प्रपद्य पूर्वं समारुह्य हयं कदाचित् । अग्रेधिरुह्याथ वशामटन्स नाज्ञाय्युपासंचरितो जनेन ॥ २ ॥
२. स नृप उषासंचरितो रात्रौ चर्यया भ्रान्तो जनेन नाज्ञायि । यतः कीदृशः । प्रभातेटन् राजपाटिकया भ्राम्यन् । किं कृत्वा । प्रथममन्यक्रियाभ्यः पूर्वं गजं प्रपद्यारुह्य कदाचित्पूर्वं हयं समारुह्याथ तथा कदाचिच्चाग्रे पूर्वं वंशां हस्तिनीमारुह्य । प्रभाते स्वाहि रात्रौ जागर्या शक्यतेयं तु जागरूकत्वात्प्रातरेवोत्थाय राजपीटिकायामगमत्तेनास्य रात्रौ चर्या न ज्ञातेत्यर्थः ॥
१ ए माट नि..
१ सी किं कृ.
२ ए डी थोपदा. ३ सी 'वानी.
५ ए 'तु या. ६ बी 'तिच्छन्दः सी तिच्छदं । ग.
८ बी 'टिकायां भ्रा. ९ सी यां ह १०
२१
यथा.
π°.
४ बी सी य
७ सी 'रिता
पादिका.