________________
[ है. ५.४.४५.] त्रयोदशः सर्गः ।
१५९ मयेध्वं च पुरोध्वनीतीहेध्वम् । अत्र "प्रचये." [ ४३ ] इत्यादिना हिस्वी वा तध्वमौ च तद्युष्मदि वा ॥
खलु क्षुभित्वा भीत्वालमित्यालापाः क्षपाचराः ।
परिहत्य सभायें तं पातालं प्राविशन्नथ ॥ १०८ ॥ १०८. स्पष्टः । किं तु क्षुभित्वा खलु क्षोभेण सृतं भीत्वालं भयेन मृतमितीदृगालापो येषां ते तथा ॥
अमिनलं विहरणेन खलु स्थितेना
तिक्रम्य यद्गगनमिन्दुरनाप्य चास्तम् । आरादहं सरिदतिक्रमणेन चेति
___ध्यात्वा नृपः पुरमभि त्वरितः प्रतस्थे ॥ १०९ ॥ १०९. नृपः पुरमभि त्वरितः प्रतस्थे । किं कृत्वा । ध्यात्वा । किमित्याह । यद्यस्माद्धेतोर्गगनमतिक्रम्योल्लवयास्तमस्ताचलमनाप्य चालब्ध्वा चेन्दुर्वर्तते गगनात्परेणास्ताच्चावरेणेन्दुरस्तीत्यर्थः । तस्माद्यस्मादहं च सरिदतिक्रमणेन सरस्वत्या उल्लङ्घनेनाराहूरं वर्ते सरितः परस्तादूरप्रदेशेहमस्मीत्यर्थः । यस्माद्रात्रिशेषोभूदहं च पुराहरं वर्त इति तात्पर्यार्थः । तस्मादलक्ष्यपुरप्रवेशस्य विघ्नभूतत्वेनास्मिन्नरण्ये विहरणेन विचरणेनालं सृतं तथास्मिंस्थितेनावस्थानेन खलु मृतमिति ।।
भीत्वालम् । विहरणेनालम् । खलु क्षुभित्वा । खलु स्थितेन । इत्यत्र “निषेधेलंखल्वोः क्त्वा" [ ४४ ] इति वा क्त्वा ॥
अतिक्रम्य गगनमिन्दुः । अवरे । अस्तमनाप्येन्दुः । अत्र “परावरे" [५] इति क्त्वा वा ॥ पक्षे । सरिदतिक्रमणेन ।
१ ए °रिदिति'. सी डी रिति'.. १ सी डी किं क्षु. २ सी डी रदे'. ३ बी ति वा क्त्वा प.