________________
[है. ५.४.४३.] त्रयोदशः सर्गः।
१५७ ध्यति त्वया सह संगस्यते । त्वदर्शनात्प्रमोदिष्यते । त्वां श्लाघियते । इत्येवंप्रकारेण हर्षातिरेकादुल्लसिष्यति । उपागते पातालमायाते ।।
आहते भिन्त उच्छिन्त इति वर्मनि बाधते । ऊपार्थ यदि मे कोपि सापि हानिस्तवैव हि ॥ १०३ ॥
१०३. स्पष्टः । तस्मान्मार्गे रक्षार्थमपि त्वं मया सह पातालमागच्छेत्यर्थः । आहते । अत्र "आडो यमहनः स्वा(स्वे!)ङ्गे च" [ ३. ३. ८६. ] इत्यात्मनेपदम् । म इत्यस्य हननादिक्रियाभिव्याप्यत्वेपि संबन्धमात्रविवक्षया पष्ठी ॥
राजाथेत्यवदयूयं यात सिध्यत नन्दत । इतीहध्वे यद्रक्षार्थ तत्रादेक्ष्यामि रक्षकान् ॥ १०४ ॥ १०४. अथ राजावदत् । किमित्याह । तत्र वर्मनि रक्षार्थ रक्षकानरानहमादेक्ष्यामि । यद्यस्माद्यूयं यात सिध्यत नन्दतेतीहध्वे पातालं गच्छथ दमनायोषदानेन सिद्धकार्या भवथ लक्ष्मीकी|दिना वर्धध्व एवंप्रकारेण चेष्ट्रध्व इति ।।
आगृहीथोपरुन्धावरुन्द्धति प्रयतध्व उ । किं मयीति वदव्रक्षार्थ दिदेशेति राक्षसान् ॥ १०५ ॥ १०५. राजा रक्षार्थमिति वक्ष्यमाणरीत्या राक्षसान्यवरादीन्दिदेशाज्ञापयत् । कीहक्सन । वदन् । किमित्याह । उ हे नाग यूयं मयि
१५ ते । अत्र. २ बी °च्छित्त ई. ३ सी दि ने को". डी दि नो कोपि सोपि हानिस्तथैव.
१ बी उपग'. २ ए सी डी स्वाङ्ग च. ३ ए सी डी म् । इम. ४ बी सी डी मियांप्य. ५ ए °द्यद्यस्मायूयं. बी द्यथा यूयं. ६ ए राजर'. ७ बी न् । उ.