________________
[है. ५.४.४१.] त्रयोदशः सर्गः।
२५३ ९०. हे हुल्लड त्वमस्मदर्चाया अस्मत्कर्तृकपूजायाः कर्मणो वोढा वोदुमर्हः सञ्जीया जीवेतिवादिनस्तान्नागान्विसृज्य मुत्कलयित्वा । शिष्टं स्पष्टम् ।।
क्ष्मामप्युत्पाटयांमैवंवादिनो ये पुराहयः।
मा कुपद्धुल्लड इति भीता वारेषु तेप्ययुः ॥ ९१ ॥ ९१. स्पष्टः ॥ वोढास्मदर्चायाः । अत्र “अहें तृच्" [ ३७ ] इति तृच् ॥
जीयाः । जीव । इत्यत्र "आशिषि" [३८] इत्यादिनाशीःपञ्चम्यौ ॥ कश्चित्तु समर्थनायां पञ्चमीमिच्छति । क्ष्मामप्युत्पाटयाम ॥ मा कुपत् । इत्यत्र "माङयद्यतनी" [ ३९ ] इत्यद्यतनी ॥
मा सधाक्षीद्धिमं मेति हिमनोषाय मादिशत् । दमनो मा म गृह्णान्मे दारानित्यागमं त्विह ॥९२ ॥ ९२. हिमं मा स्म मा मां धाक्षीदहदिति हेतोर्दमनो हिमघ्नोपाय मामादिशदहं तु मे दारान्दमनो मा स्म गृह्णादिति हेतोरिह स्थान आगमम् ॥
मा स गृह्णात् । मा म धाक्षीत् । इत्यत्र "ससे ह्यस्तनी च" [४०] इति ह्यम्तन्यद्यतन्यौ ॥
तत्पतित्वात्र कूपेहमप्राप्तोषोपि चान्तरा ।
वज्रास्यमक्षिकाक्षुण्णो भविष्यामि सुखी क्षणात् ॥ ९३ ॥ ९३. स्पष्टः ॥ मक्षिकाक्षुण्णो भविष्यामि । इत्यत्र "धातो:." [४१] इत्यादिना क्षु१ बी प्युताट', २ सी डी यामेवं. ३ ए सी डी मनौषा'. ४ ए सी डी गमत्वि. १ ए सी डी मनीषा'.