________________
१५२
व्याश्रयमहाकाव्ये
[जयसिंहः] था त्वमेवास्मानाज्ञापयेरादिशेस्त्वकिकरा वयमित्यर्थः । तत्तस्मादादिश कृतं सृतं क्षुधा ॥
त्वयैव भारो वाह्यः । त्वमेवाज्ञापयेः । त्वमेवाहश्च शक्तश्च । इत्यत्र "शक्त." [३५] इत्यादिना कृत्याः सप्तमी च ॥
हुल्लडः माह कश्मीरेष्ववश्यं स्थायिनो मम । उत्तरायणमहे गाम्या दाय्यनुहायनम् ॥ ८८ ॥ अवश्यगेयो गाथानां गीतेर्गेयश्च भक्तिमान् । वारेणैकोस्तु वो नो चेत्प्लावयिष्ये रसातलम् ॥ ८९ ॥ ८८, ८९. हे नागा ममोत्तरायणमहे गाम्यवश्यं गन्तानुहायनं प्रतिसंवत्सरमा दायी ऋणादाता च वो युष्माकं मध्य एको नागो वारेणास्तु । कीदृशस्य । कश्मीरेषु देशेष्ववैश्यं स्थायिनस्तिष्ठतः । कीहक्सन् । भक्तिमांस्तथा गाथानां मवर्णनाप्रधानार्याणामवश्यगेयो निश्चयेन गायंस्तथा गीतेश्छन्दोविशेषस्य गेयश्चाधमाद्गायं. श्व । नो चेद्यद्येवं न तदा रसातलं प्लावयिष्ये ॥
आवश्यके । अवश्यं स्थायिनः । अवश्यगेयः ॥ आधमर्ये । अची दायी। गीतेर्गेयः । अत्र “णिन् च." [३६] इत्यादिना णिन् कृत्याश्च ॥
वोढा त्वमसदर्चाया जीया जीवेतिवादिनः । हुल्लडस्तान्विसृज्यागात्कश्मीरान्हिमदुर्गमान् ॥९० ॥
१ सी गीतेगें. २ बी सी डी वारणैः. ३ डी 'नः । फुल'. ४ बी 'त्कस्मीरा.
१ सी कृत क्रु. डी कृतं कु. २ ए सी डी वाहंश्च. ३ ए सी डी 'ताथ वो. ४सी वश्यस्था°. ५ सी डी नानाम.