________________
[ है० ५.४.२८.] त्रयोदशः सर्गः।
१४९ श्रद्धानयेयम् । अत्र "काम." [२६] इत्यादिना सप्तमी ॥ अकचितीति किम् । कञ्चित्पणं मुञ्चसि ॥
तदिच्छाम्यनुमन्येथाः प्रार्थये गच्छ संप्रति ।
अत्रोषार्थ प्रवेक्ष्यामि कूपे वज्रास्यमक्षिके ॥ ७८ ॥ ७८. तत्तस्मादिच्छाम्यहं हे पुरुष वमनुमन्येथाः कूपप्रवेशेनुमतिं दद्यास्तथाहं प्रार्थये त्वं संप्रति स्वस्थानं गच्छ । शिष्टं स्पष्टम् ।। __ इच्छाम्यनुमन्येथाः । प्रार्थये गच्छ । इत्यत्र "इच्छार्थे." [२७ ] इत्यादिना सप्तमीपञ्चम्यौ ॥
सहैव नय मां कुर्याः प्रसादमितिवादिनी।
कूपप्रवेशविघ्नोयं वल्लभा मे सुलोचना ॥ ७९ ॥ ७९. नाना सुलोचना । शिष्टं स्पष्टम् ।।
संध्यामर्चत्विनं चाचेदिहासीताथ गच्छतु ।
राज्यन्तेस्सिन्भवान्कि मे चिन्तया हि मुमूर्षतः ॥ ८० ॥ ८०. अस्मिन्निदानींतने रोच्यन्ते रात्रिपर्यवसाने भवान्संध्यां प्रभातसंध्यामर्चत्विनं चादित्यं चार्चेत्तथेहास्मिन्स्थान आसीत तिष्ठेदथाथ वा गच्छतु । हि यस्मान्मुमूर्षतो मे चिन्तया किं न किंचित् । मैच्चिन्तां मुक्त्वा त्वं संध्यार्चनादिस्वार्थं कुर्वित्यर्थः ॥
अथ भूपस्तमित्यूचे रक्षेः खं रक्ष च प्रियाम् । कुर्यां हुल्लडयात्रां किमुतोषं तेर्पयाण्यहम् ।। ८१ ॥ ८१. स्पष्टः । किं तूताथ वा । ते तुभ्यम् ॥
आख्याहि हुल्लडः कोयं ब्रूयास्तस्य च चेष्टितम् । धेहि स्वास्थ्यं न भीधैया दध्याश्वानुमतो मुदम् ॥ ८२ ॥
१ ए सी डी स्वास्थां न. १ डी मन्ये . २ ए डी रात्रान्ते. ३ बी मम चिन्तां.