________________
.
१५० ध्याश्रयमहाकाव्ये
[जयसिंहः] ८२. पूर्वाध स्पष्टम् । त्वया भीर्दमनाद्भीतिर्न धेया न धार्या किं तु स्वास्थ्यं धेहि । त्वं हि प्रेषितोनुज्ञातस्तवावसरश्च भियोधारणे स्व. स्थताधारणे च । तथानुमतो मयानुज्ञातः संस्त्वं मुदं दध्याश्च ।।
विधौ । प्रसादं कुर्याः नय माम् ॥ निमन्त्रणे । इन चार्चेत्संध्यामर्चतु ॥ आमत्रणे। इहासीताथ गच्छतु ॥ अधीष्टौ। रक्षेः स्वं रक्ष च प्रियाम् ॥ संप्रश्ने । कुयां हुल्लडयात्रां किमुतोपं तेर्पयाणि ॥ प्रार्थने । ब्रूयाश्चेष्टितमाख्याहि हुलडः कोयम् । इत्यत्र "विधि०" [२८] इत्यादिना सप्तमीपञ्चम्यौ ॥
भीर्न धेया धेहि स्वास्थ्यम् । अत्र "प्रैष०" [२९] इत्यादिना कृत्यपचम्यौ । अनुज्ञायां सप्तमीमपि केचिदाहुः । दध्याश्वानुमतो मुदम् ॥
ऊर्च मुहूर्तान्मद्दत्तं प्राप्नुयास्त्वं स्वमीप्सितम् ।
गच्छ स्ववेश्म द्रष्टव्यः स्खलोकस्तं स नन्दय ॥ ८३ ॥ ८३. स्पष्टः । किं तूर्ध्व मुहूर्ताद्धटिकाद्वयानन्तरं महत्तं स्वमात्मी. यमीप्सितमूषं तथा स्मः प्राकट्ये । उत्सवेन प्रकटं यथा स्यादेवं तं वलोकं नन्दय । त्वं हि प्रेषितोनुज्ञातस्तवावसरश्च खेप्सितप्राप्तौ खवेश्मगमने स्वलोकदर्शननन्दनयोश्च ॥
अध्वं मुहूर्तादीप्सितं प्राप्नुयाः । स्खलोको द्रष्टव्यः । स्ववेश्म गच्छ । इत्यत्र "सप्तमी च०" [३०] इत्यादिना सप्तमी कृत्याः पञ्चमी च ॥ ऊर्ध्व मुहूर्तात्तं स नन्दय । इत्यत्र "स्मे पञ्चमी" [३१] इति पञ्चमी ॥
नागोथोचे स्मै शृण्वेतत्कालो मे शंसितुं त्वयि । यथाभूत्समयो गन्तुं नागानां हुल्लडं प्रति ॥ ८४ ॥
७
१ सी डी लोकं तं स्म. २ ए °न्दयः । स्प. सी °न्दयं । स्प'. ३ वी स्म सृण्वे.
१सी °स्तथाव. २ ए सी डी णे च. ३ ए सी डी दिकृ. ४ सी न्दयं । त्वं. ५ डी पितानुजातस्तथाव. ६ सी डी मी कृ. ७ ए सी डी त्त्विं स्म.