________________
१४०
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
3
दातान्यश्च भिक्षुको दृष्टः । परं स भिक्षुकश्चेत्त्वमप्यक्ष्यद्वाढं दृष्टवानभविष्यत्तदा त्वामान्नास्यत्कुहक विद्यामपाठयिष्यत् । न तु त्वं भिक्षुकेण दृष्टस्तस्मादसतीलवलीस्त्वं दर्शयितुं नालं भविष्यसीत्यर्थः । अतश्चैतद्धेमन्ते लवलीनां पुष्पोद्भवनं मिथ्यालीकं कथं त्वं प्रत्यष्ठास्यः स्थापितवान्न कथमपीत्यर्थः । वा यद्वा यदि त्वं मिथ्यैतत्प्रतिष्ठितवां - स्तदा प्रतितिष्ठ परमित्यर्थः । अन्योपि न केवलमहमपरोपि जनः कथमलीकमेतत्प्रतीयात्प्रतीतवांस्तथा कथं श्रद्धत्ते संभावितवान्न कथमपीत्यर्थः । तस्मादेतद्विस्फुटं गमह इति ॥
योयं हेमन्त आगाम्याग्रहायण्यास्ततोवरे पुष्पिष्यन्ति लवल्यः । अत्र “कालस्य०” [ ७ ] इत्यादिना न श्वस्तनी ॥ अनहोरात्राणामिति किम् । आगामी पौषमासो यो दशरात्रोस्य योवरस्तत्र कर्तास्मह उद्या निकोत्सवम् । त्रिंशद्वात्रो य आगाम्यवरे तस्यार्धमासि श्रोतास्मि व्याख्याम् । त्रिंशद्वात्रो य उक्तोस्यावरे पञ्चदशाह के न स्वतःस्मि । इति त्रिविधेप्यहोरात्रे मा भूत् ॥
अयमागामिमासस्य परतः पर्ववासरालवलीर्दर्शयिष्यति । भविता सिद्धः । अत्र "परे वा” [ ८ ] इति न श्वस्तनी वा ॥
चेल्लवलीरदर्शयिष्योत्याश्वर्यं कस्य नोदपादयिष्यः । अत्र “ सप्तम्यर्थे ० " [ ९ ] इत्यादिना क्रियातिपत्तिः ॥ लवलीदर्शनं हेतुराश्चर्योत्पादनं फलं चात्र सप्तम्यर्थः ॥
दृष्टस्वं कुहकस्यार्थी तद्दातान्यश्च मिक्षुकः । अप्यक्ष्यत्स चेप्यान्नास्यदृष्टो न तु खम् । अत्र “भूते” [ १० ] इति क्रियातिपत्तिः ॥
१ बी द्रक्षद्वा'. २ ए त्वान्नाम्ना° सी त्वानाम्ना डी त्वाम्ना ३ बी "भं प्र'. ४ सी 'नाव'. ५ बी द्रक्षत्स. ६ डी 'दस्य. ८ ए ते क्रिया इ बी 'ते क्रि'.
७८
यान्नास्य..
•