________________
[है. ५.४.७.] प्रयोदशः सर्गः।
१३९ तथा यस्त्रिंशद्रात्रः कार्तिक उक्तः पूर्वमागामितया भणितस्तस्यावरे पञ्चदशाहकेर्वाग्भागवर्तिषु पञ्चदर्शसु दिनेष्वहं न स्वप्तास्मि व्याख्याद्वयभणनचिन्तनव्यापृतत्वेन स्वापवेलाया अभावान्न शयिष्य इति ।
अयमागामिमासस्य परतः पर्ववासरात् । पठित्वा भविता सिद्धो लवलीदर्शयिष्यति ॥ ५५ ॥ अदर्शयिष्यो लवलीस्त्वं तक्षककुलाग्य चेत् । अत्याश्चर्य न कस्योदपादयिष्यः सचेतसः ॥ ५६ ॥ दृष्टस्त्वं कुहकस्यार्थी तदातान्यश्च भिक्षुकः । अप्यद्रक्ष्यत्स चेदप्याम्नास्यदृष्टो न तु त्वम् ॥ ५७ ॥ प्रत्यष्ठास्यः कथं मिथ्यैतद्विगर्हामहे वयम् ।
कथं प्रतीयाच्छ्रद्धत्तेन्योपि चेति तम (ब)वम् ॥५४॥ ५५-५८. इत्येवमुपहासप्रकारेणासत्यवादित्वप्रकारेण च तं दमनकमहमब्रु(ब)वम् । प्रकारमाह । अहो अयं दमनक आगामिमासस्य कार्तिकस्य संबन्धिनः पर्ववासरात्पूर्णिमादिनात्परतः पश्चात्पठित्वानेकविद्या अधीत्य सिद्धो विद्यासिद्धो भविता भविष्यति । ततो विद्याप्रभावेन लवलीदर्शयिष्यति । तथा हे तक्षककुलाग्य चेत्त्वं लवलीरदर्शयिष्यस्तदा कस्य सचेतसोत्याश्चर्य नोदपादयिष्यो हेमन्ते लवल्यो न पुष्पन्त्येवेति । तत्र लवलीः पुष्पिता न दर्शयिष्यसि न च कस्याप्याश्चर्य करिष्यसीत्यर्थः । हेमन्ते लवल्यः पुष्पन्त्येव परमसौ हेमन्ते लवल्यो न पुष्पन्येवेति भ्रान्त्या जाननेवं वक्ति । तथा उ हे दमनक मया त्वं कुहकस्येन्द्रजालाश्चर्यस्यार्थीदष्टस्तदाता कुहकस्य __ १ डी विक्षो ल. २ ए सी डी ब्रुवाम्
१ ए उक्तं पू. २ बी शदि०, ३ सी डी याद्यधी'. ४ बी सी 'विष्य'. ५ सी या तु कु०.