________________
व्याभयमहाकावे
[कर्मराजः
७. स कर्णस्तां देवीमपृणदोहदपूरणेनापोषयत् । कीहक्सन् । तां ब्रुवन् । कथमित्याह । त्वया नापत्राप्यं न लजनीयमिच्छया श्रद्धया कृत्वात्मा त्वया न दाभ्यो न वश्य इति । यथामावस्येन्दुममावास्यार्यमा घृणोति । अमावास्यायां हि रवेः सुखमणाख्यकिरणं लब्ध्वा चन्द्रो वर्धत इति प्रसिद्धिः ॥ अपभुक्कैः उपभुक्तऋतुम् । अत्र “गत्यर्थः" [33] इत्यादिना वा क्तः कर्तरि॥
जेग्धे जग्धम् । अशिते अशितम् । सृते सप्तम् । आसिते आसितम् । पीते पीतम् । भुक्त उपभुक्तः उपभुकतुम् । अत्र "अद्यर्थाचाधारे" [१२] इत्याधारे को वा ॥
विदित्वा । त्रातुम् । ध्यायं ध्यायम् । अत्र "क्रवा०" [१३] इत्यादिना क्रवातुममो भावे ज्ञेयाः ॥
भीम । भीष्म । इत्येतौ "भीम" [१४] इत्यादिनापादाने साधू ॥ वायु । तन्तु । इत्यत्र "संप्र०" [१५] इत्यादिना संप्रदानापादानाभ्यामन्यघोणादयः॥ __ नन्दन नन्दकः । अत्र “असरूप०"[१६] इत्यादिनापवादविषय औत्सर्गिकः प्रत्ययो वा । असरूप इति किम् । ध्यणि यो न स्यात् । कार्याणि ॥ प्राक् केरिति किम् । प्रवर्धतेनया प्रवर्धनी । अनैष्टिषये न तिः । आशायते तनूक्रियते लाभादसावित्याशा । "उपसर्गादातः" [५.३.११०] इत्यविषये न किः ॥
कार्याणि । वाक्येन । इत्यत्र "ऋवर्ण०" [१७] इत्यादिना ध्यण् ।
१ए सीति xxxx प्रसि०. २ डी पृणाति. ३ एकतम् ।. सी ककत् । अ°. डी °क्त°. ४ ए ना कः. ५ ए जग्धौ ज०. ६ सी डी म् । उ°. ७ए °भुक्तक. ८ डी धार तो. ९सी न्दकः. १० ए अस्वरू. ११ ए °र्गिकप्र. १२ ए अस्वरू. १३ ए नटुविष. बी 'नटविष. १४ ए त्यद्विष. सी डी त्यङविष. १५ एत्र कर्ण.