________________
[ है० ५.१.२१]
एकादशः सर्गः ।
पाणिसर्ग्यया । समवसम्यैः । अत्र " पाणि०" [१८] इत्यादिना यणं ॥
ः । अत्र “उवर्णात् ०" [१९] इत्यादिना ध्यण ॥
।
जलासाम्यैः । माब्यैः । वाप्यैः। रौप्य । भलाप्य । अपत्राप्यम् । डेप्य । वैभ्यः । आचाम्यैः पैः । आनाम्यः । अत्र “आसुयु० " [२०] इत्यादिना ध्यण् ॥ अमावस्यामावास्याशब्दौ "वाधारेमावस्या" [२१] इति साधू ॥
लाब्यैः
ऊचे च तुकुण्डपाय्यसंचाय्यराजसूयकृत् । निकाय्योपाय्यपुण्यानां भावी विश्वाप्रणाय्यकः ॥ ८ ॥ देवि द्रष्टुमैच्छस्त्वं धाय्यासान्नाय्यपावितान् । परिचाय्योपचाय्यानाय्यसमूह्यान्सेंचित्यकान् ॥ ९ ॥
८, ९. राजोचे । किमित्याह । हे देवि यद्यस्मात्त्वं परिचाय्योपचाय्यानाय्यसमूह्यानग्निभेदान्द्रष्टुमैच्छः । किंभूतान् । धाय्या रूढिशब्दत्वाकाश्विदेव ऋचः । सान्नाय्यं हविः । द्वन्द्वे तैः पवितान् । तथा सचित्यकांश्चित्येनाग्निविशेषेण युक्तान् । तस्मात्तु तव पुत्रो भावी भविष्यति । कीदृक् । कुण्डपाय्यसंचाय्यराजसूयकृत्कुण्डपाय्यादियागविशेषकारकः । तथापाय्यपुण्यानामपाय्यान। मविद्यमानमानानां पुण्यानां निकाय्यो निवासः । तथा विश्वाप्रणाय्यको विश्वसंमतो विजिगीषुत्वाद्विश्वाभिलाषुको वेत्यर्थः ॥
१ ए बी तुतुण्ड. २ एषुमं ३ ए स्त्वं ध्यायासा° ४ ए सजो.
*°.
१ प सी डी ण् ॥ जलासा. २ ए 'न्यैः । व्याप्यैः ३ बी राप्या । लाप्या । ४ बी सी दाभ्य । आ ५ ए सी डी 'मावास्या ६ सी डी 'मावस्या". ७ सी डी 'मावास्या. ११ सी डी पाचिता.
१० बी "श्विदेव".
८ पु साधूः ॥ ९मित्या. १२ ए सी डी 'स्मात्तव तुक् पु.
१३ सी "माना".