________________
व्याश्रयमहाकाव्ये
[जयसिंहः]
भाख । भाखर । आखनिक । आखनिकवकान् । आखनः। भाखानम् । अत्र "खनो १०" [ १३७ ] इत्यादिना ड-डर-इक-इकवक-घ-घञ्-प्रत्ययाः ॥
खेदीनाम् । शुचि । म्लायति । इत्यत्र "इकि." [१३८] इत्यादिनाइंकिस्तिवः ॥
भावे । दुर्गमे । सुलभ । ईषद्वचं त्वया ॥ कर्मणि । दुर्वचम् । सुवचम् । अनीषत्करम् । अत्र “दुःसु." [ १३९ ] इत्यादिना खल् ॥
दुःस्थिरंभवम् । स्वातंभवम् । ईषन्म्लानंभवम् । दुर्विक्लवं कैरः । सुविक्लवं]करः । इंपदादंकरः। अत्र "रच्यर्थे." [ १४० ] इत्यादिना खल् ॥
दुःशासनैः। सुशासनः । अनीषच्छासनः । दुर्योधनैः। दुर्दर्शनैः । दुर्धर्षणः । दुर्मर्षणः ॥ आदन्त । भावे । दुरुत्थानम् । सुयानम् । ईषद्दानम् ॥ कर्मणि । दुर्ज्ञानम् । असुयाने । अनीषदाने । अत्र "शास(सू? )युधि०" [१४१] इत्यादिनानः ॥ आदन्तवर्जितेभ्यः केचिद्विकल्पमिच्छन्ति । तन्मते दुःशास । दुर्योधः(ध) । दुर्दर्श । दुर्धर्ष[म् । दुर्मर्ष । इति ॥
एकोनविंशः पादः ॥ मर्त्यलोकात्कदायात एष आयामि नन्वहम् । गमिष्यसि कदा तत्र गच्छाम्ययमहं ननु ॥४१॥ आयान्तं पश्य यान्तं मामित्यन्योन्योक्तिशालिभिः। नागे रम्यास्ति पाताले नाम्ना भोगवती पुरी ॥ ४२ ॥
४१, ४२. अहो त्वं मर्त्यलोकात्कदायात आगम इति प्रश्ने । एकः कश्चित्प्रत्याह । नन्विति प्रतिवचने । एष आयाम्यधुनवागा
१ ए म्यहं. २ ए डी 'त्यन्योक्ति".
१ डी खरनिक । आखानिक । आ. २ बी आखानः. ३ ए इति किश्तिवः. ४५ वरं । ई. ५ डीम् । ई. ६ डी दुर्म'.