________________
[ है. ५.३.१३३.]
त्रयोदशः सर्गः ।
१२९
करणे । प्लव ॥ आधारे । आकरे । अत्र "नाम्नि घः" [१३० ] इति घः॥
गोचर । संचरे । वह । बज । व्यजे । खलस्य । भापणे । निगमे । बक । सुभग । कषः । आकैपः । निकपः । एते "गोचर०" [१३१] इत्यादिना निपात्याः ॥ निपक । इत्यपि कश्चित् ॥
दशावतार्या आरामान्नद्युत्तारेवतारभाई। चेष्ट्यवस्तारयुग्मा गाद्विघ्नः कोपीत्यथोच्चल ॥ २९ ॥
२९. अथाथ वा किं बहूक्तेनेत्यर्थः । उच्चल मया सह कूपे प्रवेशाय शीघ्रं प्रचल । कस्मात् । इति हेतोः । तमेवाह । अवतरति विष्णुरेष्वित्यवतारा मत्स्यादय एषां पूजार्थं प्रतिकृतयोप्यवतारा मत्स्यादीनां प्रतिमाः । दशावताराः समाहृता दशावतारी तदर्थं भवनमप्युपचारादशावतारी तस्या दशावतारीभवनस्य संवद्धात्सरस्वतीनिकटवर्तिन आरामादुद्यानात्सकाशान्नात्तारे नद्यास्तीर्थेवतारभागवतरन्कोपि नरो मा गान्मा यासीत् । कीदृक् । चेप्टेंन्तेनेन चेष्टो बलमस्यास्ति चेष्टी तथावस्तृणन्यनेनावस्तारः पटभेदस्तेन युग्युक्तश्च सन् । विघ्नो बलेन ग्रहणाद्वस्त्रेण वन्धनाच्च त्वामनुगच्छन्त्या मम कूपप्रवेशेन्तरायहेतुः॥
करणे । चेष्टी ॥ आधारे । आरामात् । इत्यत्र "व्यञ्जनाद्र" [ १३२ ] इति घर्ष ॥
१ ए सी डी क् । वेष्टय. २ ए डी चलः । अ.
१ डी रे । अ. २ ए सी कष । आ°. ३ ए कष । नि०. सी कथ । नि. ४ सी डी रीम'. ५ डी टतेने'. ६ सी ञ् । ब°.