________________
१२७
[ है० ५.३.१३०.] त्रयोदशः सर्गः।
का कारिः । का कारिका । का क्रिया। का कृत्या । का कृतिः ॥ आख्याने। सर्वा कारिः । सर्वा कारिका । सर्वा क्रिया। सर्वा कृत्या । सर्वा कृतिः । अत्र "प्रश्न." [११९] इत्यादिना वेञ् ॥
कासिका। अग्नि(वति?)वैशिकामामि । इक्षुभक्षिका ते धारयामि । ममैधोभक्षिकोत्पेदे ॥ प्रश्ने । का कारिका ॥ आख्याने । सर्वा कारिका । इत्यत्र "पर्याय." [ १२० ] इत्यादिना णकः ॥ विपूचिका । अरोचकः । अत्र "नाम्नि पुंसि च" [ १२१] इति णकः ॥ कारिकायाम् । अत्र "भावे" [ १२२ ] इति णकः ॥ जीविते । अत्र "क्लीबे क्तः" [ १२३ ] इति क्तः ॥ भाषणे । अत्र "अनट्" [ १२४ ] इत्यनद ॥
पयःपानं सुखम् । राजाच्छादनवस्वा । इत्यत्र “यत्कर्म " [१२५] इत्यादिनानद ॥ रमणीषु । नन्दनी । इत्यत्र रम्यादित्वादनद [ १२६ ] ॥ कारणात् । इति "कारणम्" [ १२७ ] इति साधु ॥
भोजनाच्छादने । प्रपतनम् । प्रस्कन्दनम् । अत्र "भुजि०" [२८] इत्यादिनानद ॥ इध्मवश्चन । गोदोहनी । इत्यत्र “करणाधारे" [ १२९ ] इत्यनट् ॥
ऊषाकरे प्लवान£संचरेगोचरव्यजे। वहाभस्कन्धवज्रास्यमक्षिकावजसंकुले ॥ २६ ॥ खलस्य मृत्योर्निगमे कूपेस्सिन्नापदापणे । त्वं वेक्ष्यस्यहमीक्षिष्ये धिक् स्त्रियो बकचेष्टिताः ॥ २७ ॥
१ ए सी डी हारुस्क.
१ डी कारिका. २ सी डी श्वेशका. ३ बी विशूचि. ४ बी साधुः ॥ भो°. ५ डी तनीम्.