________________
१२२
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
वन्दनोपासने कृत्वा तां नदीमुत्ततार । किंभूताम् । पादाभिघट्टनया पादाक्रमणेनोदुच्छलन्त्यूमिश्रन्थना कल्लोलरचना यस्यां ताम् ।।
क्षमाम् । अत्र "षितोइ" [ १०७ ] इत्यङ् ॥ भिदाच्छिदे । “भिदादयः" [ १०८ ] इति साधू ॥
भीपाम् । भूषः । चिन्ता । पूजा। कथा । कुम्बाः । चर्चा । स्पृहा । तोल । दोला । इत्यत्र "भीषि०" [ १०९] इत्यादिनाङ् ॥
अप्रमाः । अत्र "उपसर्गादातः” [ ११० ] इत्यङ् ॥ कामनया । अवेदनः । उपासने । अन्यनाम् । अभिघटना । वन्दना । इत्यत्र "णिवेत्ति” [ १११] इत्यादिनानः ॥ ग्रन्थेरपीत्यन्ये । ग्रन्थना ॥
आश्चर्यान्वैपणेष्ट्या चार्तपर्येषणया च सः । परीष्ट्याध्येपणाभाजां चाटत्तीरेनधीष्टिकृत् ॥ १६ ॥ १६. स राजा तीरे नदीतट आटदभ्राम्यत् । कैर्हेतुभिः । आश्चर्यान्वेषणेश्या चाश्चर्यविलोकनेच्छया चार्तपर्येषणया च पीडितानां विलोकनेन च । तथाध्येषणाभाजां सत्कारपूर्वो व्यापारोध्येषणा । तद्भाजां मुनीनां परीष्टया च शुश्रूषणया च । न च वाच्यमसौ द्रव्येच्छया कस्यापिच्छलं वीक्षितुमत्राटद्यतो नाधीष्टिं यानां करोत्यनधीष्टिकृनिर्लोभत्वात्कस्यापि किमप्यगृह्णन्नित्यर्थः ॥
अन्वेषणा । इत्यत्र "इयोनिच्छायाम्" [ ११२ ] इत्यनः ॥ अनिच्छायामिति किम् । इष्टया ॥
१ डी चाश्चर्यवि.
१ ए भूष । चि०. २ बी कथाः । कु. डी कथां । कु. ३ सी डी कुम्बा । च. ४ वी 'न्थनं । अ. ५ ए सी डी 'ना । वेदना. ६ वी °षणाय च. ७ डी घ्या अध्ये. ८ एम् । इष्टया.