________________
[ है. ५.३.१००.] त्रयोदशः सर्गः। यानामास्यासमज्यास्वास्यायायुपवेशनाय समज्यासु सभासु यज्ञपाटकेस्वित्यर्थः । यदीदृशाः पुण्यात्मानो विद्याभृत्या मया दृष्टास्तेन च. र्यायाः फलं महजज्ञ इत्यज्ञासीदित्यर्थः ।
निपद्यायां निषद्यानिपत्याशय्याजुषश्वरान् ।
सोज्ञासीच्छद्मसुत्योपः स्थिरमन्येत्यया कचित् ॥ ९॥ ९. कचित्स नृपश्चरान् शत्रुहेरिकानज्ञासीत् । किंभूतान् । निपद्यायां राजमार्गे निषद्या हट्टास्ता एवात्युच्चत्वान्निपत्या भैरवपातभूमयस्तासां शय्या रचनाविशेषास्तजुषः । तथा छद्मना किल वयं यागार्थ सुत्याविक्रायिणो द्विजा इति व्याजेन सुत्यां सोमाधानपात्रं पान्ति ये तांश्छद्मना वल्लीरसपात्रधारकानित्यर्थः । एवंविधानपि कथमज्ञासीदित्याह । स्थिरमन्येत्यया स्थिरा मन्या कन्धरा यत्र सा येत्या गतिस्तया कृत्वा । तान् क्षुद्रतया जनानां राजवार्ता कुर्वतां सावधानत्वानिश्चलग्रीवया श्रावं श्रावं गच्छतो दृष्ट्वा । चरा एत इति राजाज्ञासी दित्यर्थः॥
आस्या । अव्यया । प्रवज्या । इज्या । इत्यत्र "आस्यटि०" [ ९७ ] इत्यादिना क्यप् ॥
भृत्यान् । अत्र "भृगो नाम्नि" [ ९८ ] इति क्यप् ॥ समज्यासु । निपत्या । निपद्यायाम् । निषद्या । शठया । सुत्या । विद्या। चर्या । मन्या । इत्यया । इत्यत्र "समज." [ ९९ ] इत्यादिना क्यप् ॥
जनेच्छाकृत्ये जिज्ञासुः कापि गूढाकृतिक्रियः । तृष्णां याञ्चां कृपां श्रद्धा भान्तर्धा च स निर्ममे ॥१०॥
१ सी डी त्याप स्थि. २ बी 'द्धां चान्त.
१ ए सी डी 'त्रुहरि . २ सी डी निपद्या. ३ डी क्षुप्रत. ४ ए सी डी वानिय