________________
व्याश्रयमहाकाव्ये
[कर्णराजः] रौप्यभुक्तोज्ज्वलमुखी गर्भ देवी ततो दधी ! विदित्वायतत त्रातुं ध्यायं ध्यायं स भीमजः ॥ ३ ॥ ३. ततो देवी गर्भ दधौ । कीदृक्सती । गर्भवशाद्रौप्यं रूप्यस्य विकारो यद्भुक्तं पात्रं तद्वदुज्वलं श्वेतं मुखं यस्याः सा । ततो भीमज: कों विदित्वा गर्भ ज्ञात्वा ध्यायं ध्यायं रक्षोपायान्विचिन्त्य विचिन्त्य त्रातुं गर्भ रेक्षितुमयतत ॥
भीष्मवायुवलोपृच्छदाशातन्तुप्रवर्धनीम् । देवीं दोहदकार्याणि नन्दनोत्कः स नन्दकः ॥४॥
४. भीष्मवाय्वोर्गाङ्गेयवातयोरिव बलं सामर्थ्य यस्य स तथा नन्दको जगदाह्रादकः स कर्णो देवी दोहदकार्याण्यपृच्छत् । यतो नन्दनोत्कः पुत्र उत्कण्ठितः। किंभूतां देवीम् । आशैव पुत्रमनोरथ एव सन्तानपटहेतुत्वाति॑न्तुः सूत्रं तस्य प्रवर्धनी वर्धिकाम् ।।
वाक्येन तसास्तु समवसन्यः पाणिसंय॑या । दिवोपि कृष्टै रेज्ज्वेव वाप्याव्यैश्च वस्तुभिः ॥५॥ डेप्ययाव्यैर्जलासाव्यै राप्यालाप्यरसाश्चितैः ।
आचाम्यैर्युध्यनानाम्यः स दोहदमपूरयत् ॥ ६ ॥ ५, ६. स कर्णो दोहदं गर्भानुभावजनितां श्रद्धां देव्या अपूरयत्। १ बी °यं च भी. २५ °सग्यया. ३ ए रज्ज्वैव. ४ डी °साथै रा. . १ए क्षोमायान्विचित्र विचित्य त्रा. २ बी रक्षयितु. ३ ए °क्षितुं म°. ४ए °वायोर्गा'. ५ए 'यं तस्य. ६ डी नोत्को नन्दने पु. ७सी कः स नन्दकपु. ८५ °चन्तुर. ९ए सी डी "स्स .. १०९ । कौकै.