________________
७
[ है. ५.३.९३.] त्रयोदशः सर्गः। विश्न । इत्यत्र “विच्छो न" [ ८६ ] इति नङ् ॥ आदौ । विधिना । इत्यत्र “उपसर्गादः किः" [८७ ] इति किः ॥ अब्धि । इत्यत्र "व्याप्यादाधारे" [ ८८ ] इति किः ॥ अन्तर्धिः । “अन्तर्षिः" [ ८९ ] इति निपात्यते ॥ संकुटनः । असांकोटिनम् । अत्र "अमि०" [ ९० ] इत्यादिनानजिनौ ॥
नीतिप्रतिश्रुता श्रोतुं राजैकाकी जनश्रुतीः ।
सातीनां चार्दिको हत् कदाचिनिरगानिशि ॥५॥ ५. कदाचिदेकाकी सत्राजा निशि निगरात् । किं कर्तुम् । जनश्रुतीर्लोकवार्ताः श्रोतुम् । कया हेतुना । नीतिप्रतिश्रुता । राजा लोकचराचरितपरिज्ञानाय प्रच्छन्न एकाकी रात्रौ चरेदिति राजनीतेरङ्गीकारेण । तथा सार्तीनां रोगपराभवादिना पीडितानामदिकां पीडां हर्तुं च ॥ नीति । इत्यत्र "स्त्रियां तिः" [ ९१ ] इति क्तिः ॥
श्रुतीः । सार्तीनाम् । इत्यत्र "श्वादिभ्यः" [ ९२ ] इति क्तिः ॥ वक्ष्यमाणैः विवादिमिः सह समावेशार्थ वचनम् । तेन प्रतिश्रुता । अर्दिकाम् । इत्याद्यपि स्यात् ॥
सासुतीनां मिथो यूत्या जूत्या वाक्समितिं नृपः ।
भावज्ञप्त्यै काप्यपश्यत्कीर्तीप्मुतिसातिमान् ॥६॥ ६. नृपः कापि स्थाने सासुतीनामासुत्या मद्येनान्वितानां मद्यपानां भावज्ञप्त्या अभिप्रायं ज्ञातुं तेषां मिथो वाक्समिति वाग्युद्धमपश्यत् । कया कृत्वा । मिथो यूत्या जूत्या मिथो यूत्या संपर्केण
१ ए सी डी कीर्तिप्सु°. १ सी डी सं ट. २ ए सी डी वार्ताश्रो. ३ ए सी डी राजलो'. ४ ए सी डी श्रुतीना.