SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ७ [ है. ५.३.९३.] त्रयोदशः सर्गः। विश्न । इत्यत्र “विच्छो न" [ ८६ ] इति नङ् ॥ आदौ । विधिना । इत्यत्र “उपसर्गादः किः" [८७ ] इति किः ॥ अब्धि । इत्यत्र "व्याप्यादाधारे" [ ८८ ] इति किः ॥ अन्तर्धिः । “अन्तर्षिः" [ ८९ ] इति निपात्यते ॥ संकुटनः । असांकोटिनम् । अत्र "अमि०" [ ९० ] इत्यादिनानजिनौ ॥ नीतिप्रतिश्रुता श्रोतुं राजैकाकी जनश्रुतीः । सातीनां चार्दिको हत् कदाचिनिरगानिशि ॥५॥ ५. कदाचिदेकाकी सत्राजा निशि निगरात् । किं कर्तुम् । जनश्रुतीर्लोकवार्ताः श्रोतुम् । कया हेतुना । नीतिप्रतिश्रुता । राजा लोकचराचरितपरिज्ञानाय प्रच्छन्न एकाकी रात्रौ चरेदिति राजनीतेरङ्गीकारेण । तथा सार्तीनां रोगपराभवादिना पीडितानामदिकां पीडां हर्तुं च ॥ नीति । इत्यत्र "स्त्रियां तिः" [ ९१ ] इति क्तिः ॥ श्रुतीः । सार्तीनाम् । इत्यत्र "श्वादिभ्यः" [ ९२ ] इति क्तिः ॥ वक्ष्यमाणैः विवादिमिः सह समावेशार्थ वचनम् । तेन प्रतिश्रुता । अर्दिकाम् । इत्याद्यपि स्यात् ॥ सासुतीनां मिथो यूत्या जूत्या वाक्समितिं नृपः । भावज्ञप्त्यै काप्यपश्यत्कीर्तीप्मुतिसातिमान् ॥६॥ ६. नृपः कापि स्थाने सासुतीनामासुत्या मद्येनान्वितानां मद्यपानां भावज्ञप्त्या अभिप्रायं ज्ञातुं तेषां मिथो वाक्समिति वाग्युद्धमपश्यत् । कया कृत्वा । मिथो यूत्या जूत्या मिथो यूत्या संपर्केण १ ए सी डी कीर्तिप्सु°. १ सी डी सं ट. २ ए सी डी वार्ताश्रो. ३ ए सी डी राजलो'. ४ ए सी डी श्रुतीना.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy