________________
११६
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
यक्षरक्षां करोमि न वेति कथं वा करोमीत्यादिपृच्छाया याचथुर्याचा यस्य स तथा स्वयमेवेत्यर्थः । तेन हेतुना राड् जयसिंहोयाचित्रिमं याब्र्यानिर्वृत्तं स्वाभाविकं प्रसादं बर्बरस्य व्यैधात् ।।
रैंनिकायान् । इत्यत्र “चिति०" [ ७९ ] इत्यादिना घञ् । आदेश्व कः ॥ रक्षोनिकाय । इत्यत्र “संघेनूर्ध्व" [ ८० ] इति घञ् कश्वादेः ॥ संघ इनि किम् । माणिक्यनिचयान् । बहुत्वमात्रमत्र विवक्षितं न संघ इति व्यावृत्तिः ॥
1
एकदृषन्निश्चाय । अश्व संग्राह ( है ) । इत्यत्र " माने” [ १ ] इति घञ् ॥ संस्थया । अविघ्नम् । इत्यत्र " स्थादिभ्यः कः " [ ८२ ] इति कः ॥
नन्दथु । इत्यत्र “द्वितोथुः " [ ८३ ] इत्यथुः ॥
अकृत्रिमम् । अयाचित्रिमम् । अत्र “जितः ०" [ ८४ ] इत्यादिना त्रिमकू ॥ विद्याचिरिति कश्चित् । याचथुः ॥
यज्ञ । स्वमे । रणे । यत्रः । प्रश्न । इत्यत्र " यजिस्वपि ० " [ ८५] इत्यादिना नः ॥
स विश्वविधिनान्ध्यादावपि सान्तधिराज्ञया । त्यक्तसंकुटनोसांकोटिनं नृपमरञ्जयत् ॥ ४ ॥
४. स बर्बरोध्यादावपि समुद्रनद्यादावपि विश्नविधिना प्रवेशकरणेन हेतुनासांकोटिनमकुटिलं नृपमरञ्जयत् । कीदृक्सन् । त्यक्तसंकुटनो सुँक्तकौटिल्यात एवाज्ञया नृपादेशेन सान्तर्धिर्मत्रादि
शक्त्यादृश्यः ॥
१ ए °या । रक्त'.
१ए दिनापृ. २ बी 'निवृत्तं .
तो: । अ. ५ ए बी यशः डी मुकुटक
३ ए व्यवधा'. ४ सी तोथः । अ° । स्व. ६ सी डी 'संकट'. ७ एसी