________________
घ्याश्रयमहाकाव्ये त्रयोदशः सर्गः ।
राज्ञो रक्षोनिकायेशो रैनिकायानपूरयत् ।।
माणिक्यनिक(च)यांश्चैकदृषन्निश्चायलीलया ॥१॥ १. रक्षोनिकायेशो राक्षसौघस्वामी बर्बरो रैनिकायान्स्वर्णानामुपर्युपरि राशीकरणानि माणिक्यनिचयांश्च प्रभूतान्मणिभेदांश्च राज्ञोपूरयद्ददौ । कया । एको दृषदा यो निश्चायो मानविशेषस्तस्य लीलया सुखेनेत्यर्थः ॥
अनिच्छुरन्नसंग्राहेप्यविघ्नं पत्तिसंस्थया ।
स नन्दधुकृते भूपमकृत्रिममसेवत ॥२॥ २. स बर्बरो नन्दथुकृते राज्ञ आह्लादनायाविघ्नं सदेत्यर्थः । अकृत्रिमं सद्भावेनेत्यर्थः । भूपमसेवत । कया। पत्तिसंस्थया । पदातिव्यवस्थया । कीहक्सन् । अन्नसंग्राहेपि धान्यमुष्टावप्यनिच्छुभोजनमात्रमप्यवाञ्छन्नित्यर्थः॥
यज्ञरक्ष्णे सयनोभूत्स्वप्नेप्यप्रश्नयाचथुः।
राक्षसो यत्प्रसादं राट् तेनायाचित्रिमं व्यधात् ॥ ३ ॥ ३. यद्यस्माद्राक्षसो बर्बरो यज्ञरक्ष्णे यागरक्षायां सयत्न आदतोभूत् । कीहक्सन् । स्वप्नेपि चित्तेपीत्यर्थः । न विद्यते प्रश्नस्य किं १ए निश्चयांनैकवर्षम्नश्चा. सी 'निश्चयांनैकर्षन्नि. डी निश्चयांनैकवर्षन्नि'. १डी रैनिका. . सी दो । ए°. ३ ए डी दौ । ए०. ४ ए खेनने. ५सीत् । स्व.