________________
[ है० ५.३.७५.]
द्वादशः सर्गः।
विष्टारपति । इत्यत्र “छन्दोनाम्नि" [७] इति घन ॥ केचित्तु वेरन्यतोपीच्छन्ति । भास्तारपति॥ विश्राव । विक्षावाः । अत्र "क्षुश्रोः"[१] इति घम् ॥ निगाराः । उद्गारान् । इत्यत्र "न्युदो ग्रः" [ ७२ ] इति घम् ॥
श्यामकानां निकारान् । नीवारोत्कारान् । इत्यत्र “किरो धाम्ये" [३] इति घञ् ॥ नीवार । इत्यत्र “नेषुः" [७४ ] इति घञ् ॥
न्यायं श्रयिष्यति न तु न्ययमस्य नन्तुं
पर्याय आश्रमविशाय इहावनाय । राजोपशायवदितीह परिब्रुवत्यां
रक्षःपतिं तममुचजयसिंहदेवः ॥ ८०॥ ८०. जयसिंहदेवस्तं रक्षःपतिमैमुचत् । कस्यां सत्याम् । इह पिङ्गलिकायां परिश्रुवत्याम् । किमित्याह । हे राजन्बर्बरो न्यायं नीति श्रयिष्यति न तु न्ययं निकृष्टमयनं न्ययोन्यायस्तं न श्रयिष्यति । यतोस्य बर्बरस्य नन्तुं त्वां मुनींश्च प्रणन्तुं पर्यायोवसरस्तथास्येह नदीतीरेवनाय मुनीनां रक्षार्थमाश्रमविशाय आश्रमेषु मुनिस्थानेषु क्रमप्राप्तं पर्यायसाध्यं शयनं राजोपशायवद्यथास्य राज्ञोवैनाय राजनि जयसिंह उपशायः समीपे शयितुं पर्यायः। यतोसौ त्वां मुनींश्च नस्यति रक्षार्थ समीपावंस्थानेन सेविष्यते चातो युष्माकं शिक्षयान्यायमसौ न करिज्यतीत्यर्थ इति ॥
१ बी गार । उ॰. २९ नेर्वपरिरिति. सी नेपरिनिति. डी नेर्तुपरिति. ३ डी ममुंच. ४ सी डी स्तंश्र. ५ ए सी डी मुश्चि. ६ ए सी डी यनी रा. ७ ए बनीय. ८ ए सी डी ते वातो.