________________
घ्याश्रयमहाकाव्ये
[ जयसिंहः ]
७३. समुच्छ्रयी महापुरुषत्वादुन्नतस्तथा प्रवरेन्बाहुल्येनाङ्गस्याच्छादकत्वशोभाहेतुत्वादिना वस्त्रविशेष इवाचरन्प्रभौघस्तेजःपूरो यस्य स तथा राड् जयसिंहस्तस्य बर्बरस्य भुजयोरुद्यावं मीलनं बन्धं द्रागकरोत् । कीडक्सन् । प्रमाहवान्बर्बरबन्धनाय गृहीतरज्जुस्तथो
येते बन्धनायो/क्रियेते उद्रावौ करौ पाणी येन सः । किंभूतस्य तस्य । प्रावरन् रक्तत्वात्संततीभूतत्वाच्च वस्त्रभेदवदाचरन्नस्रधारो. च्छ्रायो रक्तप्रवाहौनत्यं यस्य तस्य । प्रावारवदिति । यथा प्रवाहवांस्तुलासूत्रवान्वणिक्प्रावारस्य वस्त्रस्योद्यावं मीलनं करोति । कीटक्सन् । भुजयोः समुच्छ्रयी वस्त्रस्य भूमिलगने मलिनत्वस्य भयेन बाहोरौनत्यवानुद्रावकरश्च ॥ निग्राहस्ते स्तादवग्राह इत्युदाहं स्वसिन्वियनुत्पाव सत्यम् । मुक्प्राहेणाटदार्थद्विजानां राज्ञेत्युक्त्वाबन्धि संग्राहवत्सः॥७४॥
७४. स बर्बरः संग्राहवन्मुष्टिरिव राज्ञाबन्धि बद्धः । किं कृत्वा । उक्त्वा । किमित्याह । रे अनुत्पावापवित्र सुक्प्रप्राहेण दक्षिणादिलिप्सया यज्ञोपकरणाङ्गीकारेणाटदर्थिद्विजानां चरतां याचकानां ब्राह्मणानामुद्राहं भणनं शापमित्यर्थः । स्वस्मिन्सत्यं मयैवं बन्धनादवितथं विद्धि जानीहि । किंभूतमुद्राहम् । रे बर्बरावग्राहोरात्यादेः सकाशात्पराभवस्तथा निप्राहस्तीत्रदण्डश्च ते स्तादित्येवंविधमिति ॥
आहाव । इत्ययम् “आहावो निपानम्" [ ४४ ] इति निपात्यः । हब । इस्यत्र "भावे." [१५] इत्यादिनाल ॥ अनुपसर्गादिति किम् । भाड़ाय ॥
-
१बी सुक्प्राग्रा.
१बी रत्वावाहु. २ ए सी डी रत्प्रभौ'. ३ बी तत्वीभू. ४ सी ही रयस्य. ५ बी यैव ब. ६ सी डी विधिमि. ७बी ते । अहा.