________________
[ है. ५.३.५९.]
द्वादशः सर्गः ।
वध धातम् । अत्र "हनो वा वध् च" [४६ ] इत्यल वा तत्संनियोगे च वधादेशोस्य ॥ व्यध । जप । उन्मदस्य । इत्यत्र "व्यध०" [ ४७ ] इत्यादिनाल ।
कण काण । यम याम । हस हास । उत्स्वनः स्वान । इत्यत्र "न वा कण." [ ४८ ] इत्यादिना वाल् ॥
आरवाभ्याम् आरावि । आप्लवम् आप्लावम् । अत्र "आडो रुप्लोः" [ ४९] इति वाल् ॥
अवग्रह अवग्राह । इत्यत्र "वर्ष." [५० ] इत्यादिना वाल् ॥ प्रग्रह प्रवाहवान् । इत्यत्र "प्रादश्मि०" [५१] इत्यादिना वाल ॥
प्रवरत् प्रावारवत् । इत्यत्र "वृगो वने" [५२ ] इति वाल । “धन्यु. पसर्गस्य बहुलम्" [ ३. २. ८६ ] इति प्रस्य दीर्घः ॥ अन्ये तु प्रापर्व एव वृणोतिः स्वभावाद्वस्त्र विशेषे वर्तते । तेन वारवत् प्रावरत् इति स्यात् ॥
समुच्छ्रयी उच्छ्रायस्य । इत्यत्र "उदः श्रेः [५३ ] इति वाल ॥ उद्यावम् । अनुत्पाव । उद्राव । इत्यत्र “युपूदीर्घ" [ ५४ ] इति घञ् ॥ उद्दाहम् । अत्र "ग्रहः" [ ५५ ] इति घञ् ॥ निग्रहः । अवग्राहस्ते स्तात् । इत्यत्र "न्यवाच्छापे" [५६ ] इति घम् ॥ मुक्प्रग्राहेण । इत्यत्र "प्रालिप्सायाम्" [५७ ] इति धज् ॥
संग्राहवत् । इत्यत्र "समो मुष्टौ" [५८ ] इति घन ॥ शालिनी छन्दः ॥ दोःसंयावादावसंदावमाप्तेसिन्क्रव्यादा दावसंद्रावयावात् । नेशुश्वाहृष्यंश्च विप्राः सुराज्ञस्तेजोनायानिद्रवा निर्दवास्ते ॥७५॥
१ सी डी संद्राव.
१ बी °स । स्वन । स्वा. २ ए सी डी आरवि. ३ ए सी डी वर्षे ई. ४ ए सी डी प्राङ्यपूर्व. ५ ए सी डी प्रावर. ६ सी डी व । अ°. ७ ए ञ् । शालि'. ८ ए सी ह । अ. ९९ ग्राह । अ.