________________
[है. ५.३.४..] द्वादशः सर्गः ।
निघ । उद्ध । संधैः । उद्धन । अपघनः । उपन्नम् । इत्येते "निघोद्ध." [३६] इत्यादिना निपात्याः ।।
घने । घनम् । धनः । एते "मूर्ति०" [ ३७ ] इत्यादिना निपात्याः ॥ विधनैः । अयोधन । दुधन । इत्येते "व्ययः" [३०] इत्यादिना निपात्याः ॥ निजघान स स्तम्बपरनमुष्टी रथवाजिनः स्तम्बहनन्य ऋथ्या । असिमग्रहीत्स्तम्बघनं नु मुष्ट्या नृप उत्तरंस्तम्बपदादिहेत्या ६८
६८. स्तम्बः स्थुडं हन्यतेनेन स्तम्बघ्नो मतान्तरे तु स्तम्बना मुष्टिर्यस्य स स्तम्बपरनमुष्टिर्महाबलः सन्स बर्बरः स्तम्बहनन्या ऋष्ट्या खङ्गेन कृत्वा रथवाजिनो जयसिंहरथाश्वान्निजघान । ततश्चोत्तरत्रथादवरोहन्नृपः स्तम्बपदादिहेत्या स्तम्बो हन्यते यया तया स्तम्बहेत्या मुष्ट्या कृत्वासिमग्रहीत् । कीदृशम् । महाभरत्वात्स्तम्बधनं नु प्रचण्डदण्डमिव ॥
स्तम्बंन । स्तम्बंधनम् । एतौ "स्तम्बाद् घनश्च" [३९] इति निपात्यौ। स्त्रियां तु परत्वादनडेव । स्तम्बहनन्या ॥ केचित्तु कप्रत्यये निपातनं कृत्वा स्त्रियामपि स्तम्बना इतीच्छन्ति । तदपि स्तम्बपरनमुष्टिरित्यत्र वाक्यकाले प्रकटि. तम् ॥ अन्ये तु स्तम्बपूर्वस्यापि हन्तेः सातिहेतीति निपातनात्स्तम्बहेत्येती. च्छन्ति ॥ परिषद्धजो बर्बरकाहयेनं विहवोन्मुखः सोपहवेन तेन । निहवोन्मुखश्वाभिहवोन्मुखेन स समाह्वये त्वाहवमूमंदीव्यत् ६९
१ ए सी डी न निह'. २ एन । विह°. सी डी °न । वह°.
१ बी त्याः । विघनैः. २ ए °नम्. ३ ए वा ज°. सी डी श्वान्जघा'. ४ ए °ते त. ५ बी हाभार. ६ सी डी °म्बनं नु. ७ डी म्बघ्नं । स्त°. ८ सी डी म्बघ्नं । ए.
१४