________________
[ है० ५.३.३४.]
वर्ष । भय । इत्येतौ “वर्षादयः क्लीचे" [ २९ ] इति निपात्यैौ ॥
समजः पशूनाम् । वृकोदजेन । इत्यत्र “समुदोजः पशौ" [३०]
इत्यल ॥
कितवो ग्लहं नूदधदत्रमागावनिपातिताप्तोपसरोदरोथ । प्रमदाढ्यनृञ्शाकपणं नु भोक्तुं युधि बर्बरः संमदकृन्निजानाम् ६५
द्वादशः सर्गः
: ।
3
६५. अथ प्रमदाद्व्यनृन्विजयेन सहर्षोन्नरभटान् शाकमुष्टिमिव भोक्तुं बर्बरो नाम राक्षसाधिपो युध्यागात् । कीदृक्सन् । अस्त्रमुद्दधदुत्पाटयन् यथा कितवो द्यूतकारो ग्लहमक्षाणां गृहीतान्पाशकानित्यर्थः । द्यूतफलके पातनाय तस्मादुद्दधाति । तथोपसरो गर्भग्रहणार्थं स्त्रीपु प्रथमं सरणम् । अत्र चोपचारात्तदुत्पाद्यो गर्भ उच्यते । आप्तः प्राप्त उपसरो यकाभिस्ता गर्भिण्यो ध्वनिना सिंहनादेन पातितानि भयातिरेकोत्पादेन भ्रंशितान्याप्तोपसंराणामुंदराण्युपचारादुदरस्था गर्भा येन स तथात एव निजानां रक्षसां संमदकृत् ॥
उपेंसर । ग्लहम् । अन्त्र " सृग्लहः ० " [ ३१ ] इत्यादिना ॥
शाकपणम् । अत्र “पणेर्माने " [ ३२ ] इत्यल ॥
I
संमद । प्रेमद । इत्येतौ “संमद०" [ ३३ ] इत्यादिना निपात्यौ ॥ यमभीष्मवेश्मप्रघणे मुखेन्तर्घणराजमन्तर्धनपानुजं च । निदधत्सह प्राट रणप्रघाणे नृभुगुद्धसंघैः स निघोनांसैः ॥६६॥
१ ए निदप्रघा.
१ प सी डी र्षानु शा° २ ए सी डी 'त्पादय°
५ ए सी डी पाशिका.
४ बीणां ग्रही. ७ सी डी सिता सी डी 'पसंत्या.
८ ए सी डी सरणा. ११ बी प्रमाद.
१०३
९
६
३ सी डी कि... गृही ..
सी डी मः ... निना.
मुदारण्यप १० ए