________________
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
६३. अथ चारणा बन्दिविशेषा भवानां स्तवमादरान्निर्ममिरे । किंभूताः सन्तः । विक्कणिवल्लकीकाः शब्दायमानवीणाः । चारणा हि वीणा वादयन्ति । तथा वैणो वीणायां भवो यो विवाणैस्तं माधुर्यादिनातिक्रान्तो यो निपाठः काव्यपठनं तेन युक्ताः । तथा सूताश्च भटाश्च सुनिस्वानचयैर्मधुरशब्दसंतानैर्निपठैः काव्यपठनैः कृत्वा भटानां स्तवं निर्ममिरे ॥
१०२
T
नृवरै रणे चारुधनुर्ग्रहैस्तैः शरवर्षभाग्भिर्विवशो भयार्तः । रजनीचरौघोपगमो बभूव समजः पशूनां नु वृकोदजेन ॥ ६४ ॥
६४. नृवरैर्महाभटनृपैः कृत्वा रजनीचरौघो बभूव । कीदृक् । भयातत एवापगमो गतिरहितोत एव च विगतो वशः प्रभुत्वं यस्मात्स विवशो निःसहः । यतः किंभूतैः । चारुधनुर्ग्रहैर्निःप्र (निष्प्र)कम्पधनुर्ग्रहणैस्तथा शरवर्षभाग्भिः । यथा वृंकोदजेन वृकाणां प्रेरणेन पशूनां समजश्छागौघो भयार्तोपगमो विवशश्च स्यात् ॥
११
निनदैः निनादैः। निगदैः निगादैः । निपठैः निपीठ । निस्वनैः निस्वान | निक्कणैः निवाण । इत्यत्र " नेर्नद० " [ २६ ] इत्यादिना वाल ॥ विक्कणिवल्लकीकाः वैणविकण । अत्र "वैणे वणः [ २७ ] इति वा
""
॥
चयैः । स्तवम् । चैरैः । आदरात् । विवशः । रणे । अपगमः ॥ शृ । शर ।
.
-
ग्रहैः । भत्र “युवर्ण ० [ २८ ] इत्यादिना ॥
39
१
कृ.
वा. २ सी डी हि वा. ५ एठै: कृ. ६ ए र्ममरे. ९ए वृक्षोद. १० ए डी वृक्षाणां. १२ बी निःपा. १३ सी वान् । वयौ- सर्वावरै ... वशः . वयौ सवावरै... .... वशः.
४ सी डी निपाठैः
.
८ डी 'तिसहि". सी डी निपाठे नि.. 'काण: । अ १५ ए वयौ सर्वावारे... वश:. डी
।
३ एणमा. ७ ए सी डी नृपं
११ ए निपा पाठे । नि'. १४ बी
१६ सी ल् ।