SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ जयसिंहः ] ६३. अथ चारणा बन्दिविशेषा भवानां स्तवमादरान्निर्ममिरे । किंभूताः सन्तः । विक्कणिवल्लकीकाः शब्दायमानवीणाः । चारणा हि वीणा वादयन्ति । तथा वैणो वीणायां भवो यो विवाणैस्तं माधुर्यादिनातिक्रान्तो यो निपाठः काव्यपठनं तेन युक्ताः । तथा सूताश्च भटाश्च सुनिस्वानचयैर्मधुरशब्दसंतानैर्निपठैः काव्यपठनैः कृत्वा भटानां स्तवं निर्ममिरे ॥ १०२ T नृवरै रणे चारुधनुर्ग्रहैस्तैः शरवर्षभाग्भिर्विवशो भयार्तः । रजनीचरौघोपगमो बभूव समजः पशूनां नु वृकोदजेन ॥ ६४ ॥ ६४. नृवरैर्महाभटनृपैः कृत्वा रजनीचरौघो बभूव । कीदृक् । भयातत एवापगमो गतिरहितोत एव च विगतो वशः प्रभुत्वं यस्मात्स विवशो निःसहः । यतः किंभूतैः । चारुधनुर्ग्रहैर्निःप्र (निष्प्र)कम्पधनुर्ग्रहणैस्तथा शरवर्षभाग्भिः । यथा वृंकोदजेन वृकाणां प्रेरणेन पशूनां समजश्छागौघो भयार्तोपगमो विवशश्च स्यात् ॥ ११ निनदैः निनादैः। निगदैः निगादैः । निपठैः निपीठ । निस्वनैः निस्वान | निक्कणैः निवाण । इत्यत्र " नेर्नद० " [ २६ ] इत्यादिना वाल ॥ विक्कणिवल्लकीकाः वैणविकण । अत्र "वैणे वणः [ २७ ] इति वा "" ॥ चयैः । स्तवम् । चैरैः । आदरात् । विवशः । रणे । अपगमः ॥ शृ । शर । . - ग्रहैः । भत्र “युवर्ण ० [ २८ ] इत्यादिना ॥ 39 १ कृ. वा. २ सी डी हि वा. ५ एठै: कृ. ६ ए र्ममरे. ९ए वृक्षोद. १० ए डी वृक्षाणां. १२ बी निःपा. १३ सी वान् । वयौ- सर्वावरै ... वशः . वयौ सवावरै... .... वशः. ४ सी डी निपाठैः . ८ डी 'तिसहि". सी डी निपाठे नि.. 'काण: । अ १५ ए वयौ सर्वावारे... वश:. डी । ३ एणमा. ७ ए सी डी नृपं ११ ए निपा पाठे । नि'. १४ बी १६ सी ल् ।
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy