________________
९९
है. ५.३.१९.] द्वादशः सर्गः।
५८. अथ वैरिणः पचति सन्तापयति । लिहायचि [५. १. ५०.] वैरिपचः प्रतापो यस्य तं नरेन्द्र जयसिंहं वाहिनी सेनाभजत् । कीहक्सती । प्रासभृत्कुन्वधारिण्यत एव द्विष्यरिजातौ दाया दातव्या भीर्यया सात एवोज्झिताध्याया भयान्मुक्तपाठा यास्तपस्व्युपाध्याय्यस्तपस्विनश्चोपाध्याय्यश्च ताभिरभिनन्द्यमाना विसारालयवद्यथा विसाराणां मत्स्यानामालयमब्धि वाहिनी नदी भजति ॥ पृतनाज्युपाध्याय ऋतं दिशन्ती दिवि शारनीशारमिास्त्रभाभिः। नृपमन्वगादुद्यतमाशु शारोग्रनिशाटनिष्पावदलाभिलावे ॥ ५९॥
५९. शारो वायुस्तद्वदुग्रा ये निशाटास्त एवोगत्वान्निष्पावदलानि वल्लपत्राणि तेषामभिलावे छेद उद्यतं नृपं पृतना सेनाश्वन्वगात् । कीदृक्सती । आज्युपाध्याया रणेतिप्रवीणा वाखभाभिः कृत्व ऋतं सत्यं यथा स्यादेवं शारः कय्रवर्णो यो नीशारः प्रावरणं तमिव दिव्याकाशे दिशन्ती ददती नानारत्नस्वर्णखचितत्वेन नानावर्णकान्ती. न्यायुधानि बिभ्रतीत्यर्थः ॥ पाद । रोग। वेश । स्पर्श । इत्यत्र "पदरुज." [१६] इत्यादिना घञ् ॥ स्थिरे । सारम् ॥ व्याध्यादौ । अतिसार । सारवत् । विसार । इत्यत्र "सतेः." [ १७ ] इत्यादिना घन् ॥
वाहिनीत्यत्र वाहे । प्रतापम् । इत्यत्रं च "भावाकोंः " [१०] इति घम् ॥ असंज्ञायामपि । दाय ॥ उज्झित । इत्यत्र बहुलाधिकाराच स्यात् ॥ मावाकोरिति किम् । वैरिपच ॥
१ ए सी डी वास्वभा. १ए सिंहिं वा. २ ए डी भिनिन्ध. सी मिनेन्ध. ३ सी निनल. ४ सी उचंतं. ५ ए सी डी थास्वभा०. ६बी नीसारः, ७बी व भा'. ८ वी 'यामिति । दा.