SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ अन्यदा नृपण नृत्यंत्या राइयाः शिरश्नाया न दृष्टा, उत्पात इति कृत्वा व्यग्रचित्तोऽनून्नृपः, स्खलितश्च मुरजध्वनिः ॥ ७६ ॥ रुष्टा देवी, ततो राजाह, मारुषः, उत्पातो दृष्टस्ततः स्खवितोऽस्मि, नक्तं प्रनावत्या, जिनमतप्रपन्नै नेतव्यं मरणात् ॥ ७ ॥ अन्यदा पुनः स्नाता प्रत्नावती देवपूजार्थ शुधवस्त्रे अनाययत् ॥ ७ ॥ एक दहामो राजाए नाचती एवी राणीनी मस्तकनी गया न दीठी, तेयी कंडक उत्पात मे, | एम विचार। राजा व्याकुळ चित्तवालो थयो, अने तेथी मृदंगना नादमां स्खलना थइ ॥ ७६ ॥ वळी ते कारणथी राणी रुष्टमान यइ, त्यारे राजाए कयु के, तुं रोष नहीं कर ? में उत्पात जोयो, अने तेथी मने स्वनना था ; त्यारे प्रजावतीए कां के, जैनमतने माननाराओए मृत्युयी न जोइए ॥ ७ ॥ 10००००००००००००००००००००००००००००००००००००००००००००००००००० वळी एक दहामो प्रजावती राणीए स्नान करीने देवपूजा माटे वे शुद्ध वस्त्रो मगाव्यां ॥ ७ ॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy