SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ॥१५॥ केदारमार्जारसंबंधः पुनरयं, तद्यथा-वचिकृक्षाधस्तित्तिरिर्वसति, अन्यदा तस्मिन् प्राणयात्रायै पक्वशाविक्षेत्रेषु प्राप्ते शशकस्तदावासमरुधत् ॥ ३५ ॥ कियद्विर्दिनैः स्वाश्रयं प्राप्तः शशकं प्रत्याह, शीघ्र निर्गच्छ, ममायमाश्रमः, शशोऽवक् ममैवायमिति ॥ ३६ ॥ तित्तिरिः-पृच्छयतां प्रातिश्मिकाः, नक्तंचवापीकूपतमागानां । गृहस्योपवनस्य च ॥ सामंतप्रत्यया सिछि रित्येवं मनुरबवीत् ॥ ३० ॥ शशः-मूर्ख किं न श्रुतं स्मृतिवचः? प्रत्यक्षं यस्य यद्गुक्तं । देत्राद्यं दशवत्सरान् ॥ प्रमाणं नाकराण्यत्र । सादी वा तस्य तद्नवेत् ॥ ३८ ॥ श्री उपदेशरत्नाकर. केदारनी माळावाळा बिसामान दृष्टांत तो नीचे मुजब बे-कोक वृतनी नीचे एक तेतरपनी रहे हतुं; एक वखते ते चरवा माटे पाकेझां चावतानां क्षेत्रोमां गयु, ते वखते एक ससले आवीने तेनुं स्थान दवाव्युं ॥३५॥ केटोक दिवसे ते तितिर पोताने स्थानके आवीने ससनाने कहेवा झाग्युं के, तुं अहीयो जन्नदी चाट्यो जा? आ मारुं स्थान ; त्यारे ससले कयुं के, आ स्यान तो मारुंज जे ॥३६॥ तितिरे कां के, ते माटे तुं पामोशीअोने पूजी जो? कयु के-चाव, कुवा, तळाव, घर, तया बगीचानी मालिकीनी खातरी पामोशीहारा थाय ने, एम मनुऋषि कहे जे ॥३७॥ त्यारे ससले का के–अरे! मूर्ख! तें शुं स्मृतिर्नु वचन सांजळयु नयी ? क्षेत्र आदिक प्रत्यक रीते जेणे दश वर्षों सुधि जोगव्यु , ते तेनुज कहेवाय छे; तेमां दस्तावेज के साक्षीनी कं जरुर रहेती नयी ॥ ३७॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy