SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ १०.०००००००००००००००००००००००००००००००००० केचिच्च वाचा विनयं न प्रतिपद्यते, परं यथाह समाचरति ततो न वाचा साराः, क्रियया पुनः साराः, दृष्टांतः स्वयमन्युह्यः ॥ ३३ ॥ अन्ये पुनरुत्नयथाप्यसाराः, कूरवासकादिश्रमणवत्, श्रीउत्तराध्ययनप्रसिझश्रीगर्गाचार्यकुशिष्यवञ्च ॥ ३४ ॥ या विनयं वाचा परेज्य उपदिशन्ति इति वाचा साराः, स्वयमपि समाचरंतीति क्रियासाराश्चेति ॥ ३५ ॥ एवं शेषनंगत्रयेऽपि वाच्यं । अथ श्राघानाश्रित्य ना. व्यते, तत्र श्राधानां विनयः सम्यक्त्वमूत्रपंचाणुव्रतत्रिगुणवतचतुःशिक्षावतादिरू. पः, श्रीदेवगुरुसाधर्मिकादियथोचितप्रतिपत्तिरूपश्च ॥ ३६ ॥ श्री उपदेशरत्नाकर. _वळी केटयाक शिष्यो वचनथी विनयने स्वीकारता नथी, परंतु यथायोग्य रीते विनय आचरे , माटे तेस्रो वचनथी सारवाळा नथी, परंतु क्रियाथी सारवाला , तेनुं दृष्टांत पोतानी मेळेज जाणी लेवें ॥३३॥ वळी वीजा केटलाक शिष्यो तो बन्ने रीते सारविनाना जे; कूलवामक प्रादि साधुनी पेठे तथा श्री उत्तराध्ययनमा | मसिक एवा श्रीगर्गाचार्यना कुशिष्यनी पेठे ॥ ३४ ॥ अथवा वचन वमे करीने परमते विनय उपदेशे , माटे वचनथी सारवाला छ तेम पोते पण प्राचरे , माटे क्रियावके करीने पण सारवाला में ॥ २५ ॥ एवी रीते बाकीना त्रणे नांगाओमां पण कहेवं ; हवे श्रावकोने अाश्रीने कहे जे; त्यां श्रावकोनो विनय एटले समकीत मूळ पांच अणुव्रत, 18] ऋण गुणव्रत, तथा चार शिक्षावत आदिक रूप, तेमज श्रीदेवगुरु तया साधर्मिक आदिकोनी यथोचित सेवारूप जाएणका ॥३६॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy