SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्राघांश्चोचुर्देहं मुमुकवः स्निग्धाहारमार्या नेगति, संलेखनामेव चिकीर्षवः॥२०॥ सत् श्रुत्वा सकोपाः श्राखा गुरुमेत्य सगद्गदं जगुः, नगवन् विश्वाष्बर्हत्सु चिरातीतेष्वपि प्रत्ययत्सु नवत्सु शासनं नाति, तत्किमकाले संलेखनारब्धा ॥ श्ए ॥ न वयमेषां निर्वेदायेति चिन्त्यम्, यतः शिरःस्था अपि यूयं न नाराय नः शिष्याणां च कदापि ॥ ३० ॥ ततस्तैरिंगितैातं, यथाऽस्मर्शिष्यकृतमेतत् तत् किमदोऽप्रीतिदायुषा, न धर्मिणा कस्याऽप्यऽप्रीतिरुत्पाद्येति ध्यात्वा मुकुलितमेतत्पुर नचुः ॥ ३१ ॥ कियञ्चिरमजंगमेरस्मानियावृत्त्यं कार्याः साधवो यूयं च, तत्तमार्थमेव स्वीकुर्म इति तानसौ संस्थाप्य नक्तं प्रत्याख्यादिति ॥ ३३ ॥ पछी तेश्रो श्रावकोने एम कहवा लाग्या के, शरीरने बोमवानी इच्छावाळा गुरु महाराज हवे स्निग्ध श्राहारने इच्छता नयी, तेश्रोनी इच्छा संलेखना करवानी हवे ॥२०॥ ते सांजळी गुस्से थयेला श्रावको | गुरु पासे प्रावी गद्गद् कंडे कहेवा वाग्या के, हे जगवन् ! जगत्मा सूर्य समान् एवा श्रीअरिहंत अनुओ घणो काळ थयां जोके अतीत थया छे, तो पण आप साहेब विराजते छते शासन शोने चे, माटे अनवसरे आप साहेबे संझेखना शामाटे करवा धारी छ ? ॥॥ वळी आप साहेबे एम पण नहीं विचारवं, के अमाराथी श्रावकोने हवे कंटाळो नपजे ; केमके अमारां मस्तकपर रहेला एवा पण श्राप साहेब अमोने के शिष्योने कंड कदापि पण नाररूप था पमता नयी ॥३०॥ ते सांजळी आचार्यजी महाराजे ते इंगितोथी जाएयु के, आ कार्य आपणा शिष्योनुले, माटे हवे अप्रीति उपजावे एवां मारा जीवितर्नु पारे शं प्रयोजन छ? धर्मी मनुष्ये कोश्ने पण अप्रीति न जपजाववी-जोश्ये, एम विचारि गुरु महाराने ते श्रावकोने बंधेच वचनज नीचे मुजब कह्यु ॥३१॥ हवे अपंग एवा अमो तमारी पासे तथा साधुओ पासे केटोक वखत वैयावच्च करावीये? माटे हवं नत्तमार्यज अमो साधीशं, एम कही लेओने स्थीर करी तेमणे आहारना पच्चखाण कयों ॥३॥ श्री उपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy