SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ००००००००००००००००००००००००००००००००००००००००००००००००० अथ कश्चिष्माऽतर्बहिश्च सारः, पृथ्वीपत्याचरणवत्, यया जैनः सर्वविरतिधर्मः, स हि यथोक्तांतःशुछिबहिःशुद्धिमत्त्वेन द्विधापि सार एव ॥ २३ ॥ एतदत्तावना सुबोधैवेति न प्रतन्यते, अस्माच्च धर्माजधन्यतः सौधर्मे, नत्कर्षतः सर्वार्थसिझे सिधौ च गतिर्जीवानामिति ॥ २० ॥ देशविरतिधर्मोऽप्यत्रैवाऽवतारणीयः, अंतःशुद्धिबहिःशुछिन्नावना देशतोऽत्रापि वाच्या; अतो धर्मा उत्कर्षतो हादशे कल्पे, जघन्यतः सौधर्म च गतिः, दृष्टांता यथार्ह स्वयं वाच्याः, इति धर्मविषयां शुझिमधिकृत्योक्ता चतुर्नंगी ॥ २०५॥ श्री उपदेशरत्नाकर . वळी कोक धर्म तो अंदरथी अने बहारथी एम बन्ने प्रकारे सारवालो होय जे; जेम सर्व विरतिरूप ३ जैन धर्म ; ते यथोक्त रीते अंदरथी अने बहारथी पण शुद्धिवाळो होवाथी बन्ने रीते सारवालोज डे ॥२०३ ॥ तेनी नावना सुखे समजाय तेवीज , माटे तेनो विस्तार करता नयी; आ धर्मयी जघन्यपणे सौधर्म देवलोकमां, तया 18 नत्कृष्टी सर्वार्थसिधिमां तथा मोदमां जीवोनी गति थाय ने ॥ २०४ ॥ देशविरतिरूप धर्मने पण आ. नांगामांज M] जतारवोतथा तेमां पण देशश्री अंदरनी शुद्धिनी तया बहारनी शुछिनी जावना जाणी लेवी; तेमज आ देश | विरतिरूप धर्मयी उत्कृष्टी बारमादेवलोकमां तया जधन्ययी सौधर्म देवलोकमां गति जाणवी; तया दृष्टांतो योग्यता पूर्वक पोतानी मेळेज जाणी बेवा. एवी रीते धर्म संबंधि शुछिने आश्रीने चोलंगी कही ॥२०५॥ .
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy