SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ - स धन्यऋषिर्मृत्वा अच्युते कल्पे प्रापत्, सिंहस्तु चतुर्थे नरके: अच्युतकल्पाच्युत्वा पुनः स चंपायां दत्तश्राद्धस्य जिनमती नार्या, तयोः पुत्रोऽनूत् वरदत्तनामा ॥ ॥ १५८ ॥ स आवाट्यात् संविग्नो यौवने विशिष्य सम्यक्त्वमूबधर्मोद्यतो दानी विवेकी मधुरनाषी शांतो विनीतश्चाऽजूत् ॥ १५ए ॥ प्राग्नवनार्याजीवस्तु नरकाच्युत्वा नवं ब्रांत्वा तस्यैव श्रेष्टिनो गृहे दासीपुत्रोऽजूत्, स पुष्टो वंचनाशीलो दासीपुत्रेति नाम्ना ख्यातोऽभूत् ॥ १६० ॥ क्रमतः पितरि स्वर्गते वरदत्तो गृहखामी बभूव, स प्राग्नवस्नेहादासीपुत्रं सहोदरवत् पश्यति, वस्त्रादि दत्ते ॥ १६१ ॥ दासीपुत्रस्तु वरदत्तं शत्रुवत् पश्यति, तथापि तजंजनार्थं किंचित् किंचित् धर्म कुरुते नावं विनैव ॥१६ ॥ एवीरीते ते धन्य मुनि मृत्यु पामीने अच्युत देवलोकमा गयो, तथा सिंह चोथी नरके गयो पनी अच्युत देवसोकथी चवीने वळी ते मुनिनो जीव चंपा नगरीमा दत्त श्रावकनी जिनमती नामनी खीनी ककिए वरदत्त नामे पुत्ररूपे थयो ॥१५॥ ते नेक बास्यपणाचीज वैराग्यवान् हतो तया यौवन अवस्थामा विशेष प्रकारे सम्यक्त्वमूळ | श्रावक धर्ममां नधमवंत या दानी, विवेकी, मधुरनाषी, शांत तथा विनयवान् थयो ॥ १५ ॥ वळी पूर्व नवनी खीनो जीव नरकथी चवीने तथा संसार जमीने तेज शेग्ने घेर दासी पुत्र थयो; ते दुष्ट गारो दासी पुत्रना नामथी प्रसिक थयो ॥ १६० ।। अनुक्रमे पिता- देवझोके गये बते वरदत्त घरनो मासीक थयो; तया पूर्व जवना स्नेहथी। ते दासी पुत्रने सगा नाइ तरीके जोवा लाग्यो, तथा तेने वस्त्र आदिक आपवा लाग्यो । १६१ ।। परंतु दासी पुत्र तो तेने शत्रुनी पे- जोतो हतो; तोपण तेने खुश रखवा माटे नावविनाज कंश्क कंश्क धर्म ते करतो हतो ।। १६॥ श्री उपदेशरत्नाकर.
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy