SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ११५॥ तत् श्रुत्वा भृशं जातःखा तमवादीत्, प्रियतम मैवं ब्रूयाः, स्तोकदिनमध्ये तव निःशल्यत्वं करिष्ये ॥ १३ ॥ अन्यदा पुग्धमध्ये विषं वितं, नतः परिवेषणायं तदानयनाय यावत् सा गृहमध्ये याति, तावद् जुजगेन दष्टा पतिता, सद्यः प्राणैर्मुक्ता च ॥ १५४ ॥ धन्यः श्राखो नोजनाऽत्थितः, हा किमेतदितिलणन् तां गतप्राणां वीदयाऽज्ञाततच्चरित्रः स्नेहाद् व्यपनत् ॥ १५५ ॥ सा मृत्वा शा. सोऽनूत्, तरैराग्याद् धन्यश्राधेन दीक्षा गृहीता ॥ १५६ ॥ अन्यदा वने कायोत्सर्गे स्थितः, विधिवशात् तद्नार्याजीवो व्याघ्रस्तत्रागतस्तं ऋषिं दृष्ट्वा प्राग्लववैरात् व्यापादयामास ॥ १७ ॥ - ते सांजळीने अत्यंत दुःखी थइने तेने ते कहेवा वागी के, हे प्रियतम ! तमो एम न कहो? थोमा दिवसमां तमारुं ते शब्य हुं दूर करीश ॥ १५३ ॥ पनी एक दहामो तेणीए दुधमा र नाख्यु, अने जारने पीरसवा माटे ते सेवाने जेटलामां घरमां जायचे, तेटलामा सर्प दखवाथी ते पनी गइ, अने तुरत प्राणरहित थइ ॥१५४ ॥ ते जोइ धन्य श्रावक नोजन करतो थको उठ्यो, तथा हा! आशुं थयु ! एम बोलतो थको तेणीने मृत्यु पामेली जाने, तेणीना चरित्रयी अजाण्यो होवायी ते विद्याप करवा लाग्यो ॥१५॥ पली ते स्त्री मृत्यु पामीने सिंह य, अने धन्य श्रावके वैराग्ययी दीक्षा लीधी ॥ १५६॥ एक वखते ते वनमां कानसग्गध्याने रह्यो, एटनामा देवयोगे तेनी स्वीना जीवरूप सिंह त्या आव्यो, तथा प्रर्वजवना वैरथी ते मनिने जो तेने मारी नाख्यो श्री उपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy