SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ॥११॥ 000000000000000000004 OCONOC40004444000mint योगशास्त्रांतरश्लोकेष्वपि,-अयं दशविधो धर्मो । मिथ्याग्निर्न वीक्षितः ॥ योऽपि कश्चित् क्वचित् प्रोचे । सोऽपि वाङ्मात्रनर्त्तनं ॥ ३० ॥ तत्त्वार्थो वाचि सर्वेषां । के षांचन मनस्यपि ॥ क्रिययापि नरीनर्ति । नित्यं जिनमतस्पृशां ॥ ३५॥ वेदशास्त्रपरा- . धीनबुधयः सूत्रकंठकाः ॥ न लेशमपि जानंति । धर्मरत्नस्य तत्वतः॥४०॥ गोमेधनरमेधाश्मेधाद्यध्वरकारिणां ॥ याइिकानां कुतो धर्मः । प्राणिधातविधायिनां ॥४१॥ अश्रद्धेयमसद्जूतं । परस्परविरोधि च ॥ वस्तु प्रश्नपतां धर्मः । कः पुराणविधायि नां ॥४ ॥ श्री उपदंशरत्नाकर योगशास्त्रमा रहेला श्लोकोमां पण कडं के, आ दश प्रकारनो धर्म मिथ्यात्विोए जोयेस्रो नथी, अने कदाच को कईक कहे, ते पण फक्त वचन मात्रनुं नाटक ॥ ३० ॥ जैन मतने माननारा एवा सर्व लोकोना वचनमा तत्वनो अर्थ रहेस्रो , तथा केटलाकोना मनमा रहेलो डे, अने क्रियारूपे पण हमशाज नाची रहेलो डे | ॥३णा फक्त सूत्र मात्रने के करनारा तथा वेदशास्त्रने आधीन बुधिवाळा मनुष्यो धर्मरूपीरत्नना लेश मात्रने पण तत्वथी जाएतानथी॥४०॥ गोमेघ नरमेध तथा अश्वमेध आदिक यज्ञ करनारा एवा जीवहिंसा करनाराओने धर्म ते क्याथी होय? ।। ४१॥ दळी न अच्छा करवा बायक, असत् तथा परस्पर विरोषवाळ वचन बोलनारा एवा पुराणीोने पण शीरीते | धर्म होय? ॥ २॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy