SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ एवं लौकिका अपि विप्रादयो बौछयोगितापसादयश्च बहिरंतश्च श्रुताऽजावन प्रथमलंगानुपातिन एव, श्रुताऽनावाश्च तेषां हिधापि जिनवचनबाह्यत्वात् ॥ ३५ ॥ जिनवचनव्यतिरिक्तशास्त्राणां च श्रुतत्वाऽनावात्, तेषां श्रुतत्वाऽनावश्च गर्दनखिमवत् कोदाऽदमत्वात्, जीववधाऽसत्यस्तैन्याऽब्रह्मादीनामपि धर्मत्वेन प्ररूपकत्वाच्च ॥ ३६॥ तमुक्तं धनपासपंहितेन,-स्पर्शोऽमेध्यनुजां गवामघहरो वंद्या विसंज्ञा पुमाः । स्वप्रश्नागवधाछिनोति च पितॄन् विप्रोपचुक्ताशनं ॥ आप्ताबद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः। स्फीतं फल्गु च वटा च श्रुतिगिरां को वेत्ति लीलायितं॥३७॥ ०००००००००००००००००००००००००००००००००००००००००००००००० श्री उपदेशरत्नाकर एवीरीत लोकिक एवा ब्राह्मण आदिको, बौछ, योगी तथा तापस आदिको बहारथी अने अंदरथी पण 1 श्रुतना अनावें करीने पहेला जांगामा वर्तनाराज छ; वळी तेश्रो जिन वचनयी बाह्य होवाथी तेओने बन्ने रीते 18 1 श्रुतनो अनाव डे ॥ ३५॥ तेम जिन वचन शिवायनां शास्त्रोनो श्रुतपणानो अनावज डे, अने ते शास्त्रोनो श्रुतप-11 1णानो अनाव गधेकानां श्रीमानी पेठे बुंदावं खमी शकतो नयी ; केमके तेश्रोमां जीवहिंसा, असत्य, चोरी, 13 तया अब्रह्म आदिकोने पण धर्मरूप प्ररूपेना बे ॥३६॥ ते माटे धनपाळ पंमित कां ने के, जे. श्रुतिनी वाणीमा ३ विष्टा खाना। गायोनो स्पर्श पापोन हरनारो कह्यो , संझारहित वृक्कोने वंदनीक कह्या जे, बकराओनी हिंसाथी | स्वर्गप्राप्ति कहेली बे, ब्राह्मणोए खाधेलु अन्न पितृोने पुष्ट करनारं को बे, उमस्थ देवोने आप्त तरीके | 18 कहेला ने, अग्निमां होमेऱ्या बाळदान देवाने खुश करनारं कहेऱ्या बे, एवी रीतनी श्रुतिनी वाणीनुं विशाल अने मनोहर तां निरर्थक चेष्टित कोण जाण। शके तेम जे? ॥३७॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy