SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ यस्तु किंचिदूनं सूत्रार्थमवधारयति, पश्चादपि च तथैव स्मरति स कंठहीनकुटसमानः ॥ ३६ ॥ यस्तु सकनमपि सूत्रार्थमाचार्योक्तं यथावदवधारयति, पश्चादपि च तथैव स्मृतिपथमवतारयति स संपूर्णकुटसमानः ॥ ३७॥ अत्र निषकुटसमान एकांतेनाऽयोग्यः, शेषा यथोत्तरं प्रधानाः प्रधानतराः ॥ ३८ ॥ संप्रति चासनी दृष्टांतनावना, चासनी लोकप्रसिधा यया कणिकादि चाल्यते, तत्र यथा चावन्यामुदकं प्रक्षिप्यमाणं तत्क्षणादेव गबति, न पुनः कियंतमपि कालमवतिष्टते ॥३५॥ तथा यस्य सूत्रार्थः प्रदीयमानो यदैव कर्णे प्रविशति तदैव विस्मृतिपथमुपति, स चासनीसमानः ॥ ४॥ .00००००००००००००००००००००००००००००००००००००००60000 श्री उपदेशरत्नाकर परंतु जे कंक ोग एवा सूत्रार्थने धारी राखे , अने पाउळथी पण तेज मुजब जे याद राखे , ते कां-18 ग विनाना घमा सरखो , ॥ ३६॥ वळी जे शिष्य आचार्ये कहेला सघळा सूत्रार्थने यथार्थ रीते धारी राखे छे, तथा पाउळयी पण तेवीज रीते याद राखे , ते संपूर्ण घमा सरखो में ॥३७॥ अहीं निद्रवाळा घमा सरखो एकांते अयोग्य , अने बाकीना उत्तरोत्तर श्रेष्ट तथा वधारे श्रेष्ट डे ॥ ३० ॥ हवे चाळणीना दृष्टांतनी जावना 8' कहे चाळणीए दुनियामां प्रसिकने, के जेवमे करीने कणकी(प्राटो) आदिक चाळवामां आवे ते चाळणीमां रेमातुं पाणी जेम तुरतज निकळी जाय बे, परंतु थोको वक्त पण री शकतुं नयी ॥ ३५॥ तेम जेने MB उपदेशातो सूत्रार्थ ज्यारे कर्णमां प्रवेश करे छे, त्यारेज नूली जवामां आवे छे, ते शिष्य : चाळणी शरखो ॥४०॥ १०
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy