SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ ॥ ४॥ ......०००००००००००००००००००००० आस्तां तस्योपकाराऽनावः, प्रत्युताचार्ये सूत्रेवाऽपकीर्तिरुपजायते, यथा न सम्यक् कौशल्यमाचार्यस्यव्याख्यायां, इदं वाऽध्ययनं न समीचीनं, कथमयमन्यथा नावबुध्यते, इति ॥ १७ ॥ अपि च तथाविधकुशिष्यपाउने तस्याऽवधानाऽनावात् नुत्तरोतरसूत्राऽर्थाऽनवगाहनतः सूरेः सकलावपि शास्त्रांतरगतौ सूत्रार्थों ग्रंशमाविशतोऽन्येषामपि च पटुश्रोतृणामुत्तरोत्तरसूत्रार्थावगाहनहानिप्रसंगः ॥ १८ ॥ नक्तंचआयरिए सुत्तंमिय । परिवाओ सुत्तअत्यपत्रिमंथो ॥ अन्नेसि पिय हाणी पुठ्ठाविन उध्या वंका ॥ १५॥ श्री उपदेशरत्नाकर ० वळी तेने उपकार न थाय, ए वात तो दूर रही, परंतु उलटी आचार्यनी तया सूत्रनी पण अपकीर्ति थाय ने जमके, व्याख्यान आपवामां आचार्यनी हुशीयारी नयी, अयवा या शास्त्र सारूं (सुगम) नयी, जो तेम न होय तो आने प्रतिबोध केम न मागे? इति ॥ १७ ॥ वळी तेवा प्रकारना कुशिष्यने जणाववायी अने तेने ते | अज्यास स्मरणमां नहीं रहेवायी आचायने पण उत्तरोत्तर मूत्रायोंर्नु अवगाहन न थवायी, शास्त्रांतरमा रहेला सघळां सूत्रार्यों नाशने प्राप्त थाय जे अने तेथी बुद्धिवान् एवा बीजा श्रोताओने पण नत्तरोत्तर सूत्रायेने जाणवानी हानिनो प्रसंग थाय रे ॥ १० ॥ कयुं बे के-(मृगशेनीया सरखा कुशिष्यने जणाववायी) आचार्यनो तथा सूत्रनो अपवाद थाय छे सूत्र अर्थन अोलववापj थाय तया अन्य श्रोताओने पण हानि थाय ने केमके स्पर्श कर्यायी पण कं वांऊण गाय दाती नयी॥१०॥ ०००००००००
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy