________________
१४४
श्रीसिद्धप्राभृतं सटीकम् 'दुग'त्ति दोण्णि समए जाव । कहं ? भण्णइ-जे एगावन्नं एगावन्नं सिझंति ते केवइकालं सिझंति ? जहण्णेणं एगं समयं, उक्कोसेणं दो समए, एवं जाव अट्ठसयं ति । एवं सेसं पि वीसपुहुत्ताइ अणुमग्गेयव्वं ॥११६।। काले त्ति सम्मत्तं ॥
संपयमंतरदारं सेढीदुगेण सन्निगासिज्जइ त्ति काउं अओ सेढिदुगं आहएत्तो य होइ सेढी, दुविहा खेत्ताइएसु दारेसु । ता वि जहसंभवेणं, अट्ठसु वि हवंति विण्णेया ॥११७॥
“एत्तो य होइ सेढी" गाहा ॥ सेढी दुविहा पण्णत्ता, अणंतरोवणिहिया १ परंपरोवणिहिया य २ । अनन्तरादनन्तर एव स्थाने उपनिधीयत इत्यनन्तरोपनिधिका । परम्परया व्यवधानेन उपनिधीयत इति परम्परोपनिधिका । इयं च द्विविधाऽपि किम् ? अत आह-खेत्ताइएसु मग्गणादारेसु विण्णेया इति क्रियाऽभिसम्बन्धः । ''ता वि' त्ति ताओ वि खेत्ताइमग्गणागयाओ सेढीओ जहसंभवेण अट्ठसु मूलदारेसु विण्णेया इत्यक्षरार्थः । विस्तरार्थस्त्वयम्खेत्तदारमहिकिच्चा सेढी इच्छियव्वा-जे जहण्णगेण खेत्तेण साहरिया सिझंति ते बहुगा १, जे पएसाहिगखेत्ते सिझंति ते विसेसहीणा २, जे दुपएसाहिग
खेत्तसाहरिया ते विसेसहीणा ३, एवं जाव उक्कस्सगं खेत्तं ति, किं भणियं होइ? पणयालीसं सयसहस्सा, एवं अणंतरोवणिहिया । परंपरोवणिहियाए गुणवड्डिट्ठाणंतरं वा गुणहाणिट्ठाणंतरं वा णत्थि, दुगुणहीणा वि ण लब्भंति त्ति भावत्थो, एवं ओघओ। विभागओ वि भरहाइसव्वखेत्तेसु एवं चेव दुविहा सेढी दट्ठव्वा । खेत्तसेढी गया ॥ कालसेढी इच्छियव्वा-सुसमसुसमाए पढमे समए सिद्धा थोवा, बितिए समए अप्पाणंतरेण णेयव्वं जाव जहिं भगवं उसभसिरी चुओ तहिं संखेज्जगुणा, तेण परं संखेज्जगुणहीणा पढमे समए । बितिए समए अप्पाणंतरेणं णेयव्वं पुणो जाव जहिं समए जाओ तहिं संखेज्जगुणा, तओऽणंतरसमए संखेज्जगुणहीणा । बितिए समए अप्पाणंतरेण जहिं समए
१. 'ता उ' त्ति छ।