SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् १४३ विंशकेषु द्रष्टव्या । हरिवस्से दस दिट्ठा, तत्थ दो अवणेत्तु सेसस्स चउहिं हियलद्धा दो ट्ठाणा दुगं तिगं च तत्थ संखाहाणी । तं जहा-एक्कगसिद्धेहितो दुगदुगसिद्धा संखेज्जगुणहीणा, तेहितो तिगतिगसिद्धा संखेज्जगुणहीणा, तेहितो चउचउसिद्धा असंखेज्जगुणहीणा, तओ पंचपंचसिद्धा असंखगुणहीणा । तओ छप्पभिइ अणंतगुणहीणा जाव दस त्ति । एवं ताव जत्थ दुपयाइरित्ता संखा दिट्ठा तत्थ तिगहाणी । जत्थ पुण दुपया तत्थ कहं ? अत आह-'बिपए बहुसंखेज्जा'? द्वाभ्यां निष्पन्नं पदं द्विपदं-चतुर्थभाग इत्यर्थः, तत्थ बहुसंखेज्जा, जहा जवमज्झे अट्ठ सिद्धा, तत्थ जे एक्कगा सिद्धा ते बहुया, दो दो संखेज्जगुणहीणा, एवं जाव चत्तारि । तओ पंचगाई अणंतगुणहीणा जाव अट्ठ त्ति । असंखगुणहाणी णत्थि, कुतः ? विशेषणान्यथानुपपत्तेः । अत एवैकपदे चान्तरमाह-संखेज्जविवज्जिय चउक्के' जत्थ चत्तारि सिद्धा दिट्ठा तत्थ संखेज्जगुणहीणा णत्थि । जहा उड्डलोए जे एक्कगा सिद्धा ते बहुगा, जे दो दो ते असंखेज्जगुणहीणा जे तिण्णि तिण्णि ते अणंतगुणहीणा, एवं चत्तारि वि । एगेण पयं, दुसु अद्धं, तेण परं 'अणंत तइआदी(ई)ति वचनादर्धात्परेणानन्तगुणहानिः । लवणे दो सिद्धा दिट्ठा, तत्थ एक्कगसिद्धा बहुगा, दुगसिद्धा अणंतगुणहीणा । एवं कम्मभूमिअकम्मभूमीअंतरदीवेसु सव्वखेत्तेसु अणुमग्गणा कायव्वा । एवं चेव सव्वमग्गणादारेसु ॥११५॥ अत एवातिदेशमाह"खेत्ताइएसु एवं" गाहा ॥ जहेव दव्वपमाणं मग्गियं खेत्ताइएसु मूलदारेसु एवं चेव सन्निकासणादारं 'णेयं' ज्ञेयं णेतव्वं वा । काले वि मूलदारे एवं चेव । णवरं लक्खणं इणमो–“एक्कगमादी"त्यादि पच्छद्धं । एक्कगमादी सिद्धा जाव पणुवीसा, एए कहं सण्णिगासेतव्वा ? चउसमए जाव । कहं ? भण्णइ'काला' जंबुद्दीवे जे एक्कया अणुसमयं सिझंति ते केवच्चिरं कालओ होंति ? जहण्णेणं एगं समयं, उक्कोसेणं चत्तारि समए । एवं दो दो, एवं तिण्णि तिण्णि जाव पणुवीस त्ति । तेण परेण छव्वीसा कहं सण्णिगासेतव्वा ? 'तिग'त्ति तिण्णि समए जाव । कहं ? भण्णइ-जे छव्वीसं छव्वीसं सिझंति ते केवइकालं सिझंति ? जहण्णेणं एगं समयं, उक्कोसेणं तिण्णि समए, एवं जाव पण्णास त्ति । तेण परेण एक्कपण्णाई कहं सन्निगासेतव्वा ? भण्णइ
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy