SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् पोक्खरवरदीवड्ढे य जे एक्कगसिद्धा ते बहुगा, इयरे थोव त्ति । पूर्ववत्संहरणम् । अणंतरागइं वा पडुच्च ओघसद्वाणपरट्ठाणे । यतः स एवाह - " लवणे जे एक्कगा सिज्झंति ते बहुगा, जे दो दो सिज्झति ते 'असंखेज्जगुणहीणा । एवं कालोयणे वि ।" एवं कालादिष्वपि सर्वमार्गणाद्वारेषु स्वस्थानपरस्थाने द्रष्टव्ये इति गाथार्थः ॥११३॥ १४२ एनामेवार्थगतिं दर्शयन् सर्वव्याप्त्यर्थं करणमाह दणं असयं, सेसपयाणं तु चउहिँ हियलद्धं । बहुयाइहाणिसेसा, कमेणिमेणं तु णायव्वा ॥११४॥ पढमे भागे संखा, असंख बिइए अनंत तझ्याइ । बिपए बहुसंखेज्जा, संखेज्जविवज्जिय चटक्के ॥११५॥ खेत्ताइएस एवं, णेयं काले वि लक्खणं इणमो । इक्कगमाई काला, चउतिगदुगसमयभागकमा ॥११६॥ ॥ दारं ॥ I " दट्ठूणं" गाहा ॥ जत्थ जत्थ अट्ठसयं संभवइ तत्थ तत्थ 'सेसपयाणं 'ति अट्टगं अवणेत्तु सेसपयं सयं तस्स 'चउहिं हियलद्धं 'ति चउहिं भागे हिते लद्धं बहुयादी चत्तारि हाणिपया सेसा लब्धंति । ते य कमेणिमेणं तु णायव्वा ॥११४॥ “पढमे भागे संखा " गाहा || पढमो चउत्थभागो पणुवीसा, तत्थ ‘संखा' इति संखेज्जगुणा हाणी दट्ठव्वा । बीए असंखगुणहाणी पण्णासं जावति । 'अनंत तझ्याइ 'त्ति तइयपयं आइकाउं चउत्थपयं जाव अट्ठसयं ताव अनंतगुणहाणी एगपण्णासाओ आरम्भ दट्ठव्वति । एवं व्यापकत्वात्करणसूत्रस्य ‘दट्ठूणं अट्ठसयं 'ति अस्य चोपलक्षणत्वात् तेण जत्थ वीसा सिज्झंति तत्थ जे एक्कगसिद्धा ते बहुगा । दुगमादी जाव पंच एए संखेज्जगुणहीणा । तेण परं छादिसिद्धा असंखेज्जगुणहीणा जाव दस ताव एसा हाणी, "असंख बितिए' "त्ति वचनात् । ततो एक्कारसाइ जाव वीसा ताव अनंतगुणहाणी, 'अणंत तइयाइ 'त्ति वचनात् । एवं सर्वत्र भावना अधोलोकादिषु १. 'संखेज्ज' ङ । २. 'कालायणे वि' ग घ ङ ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy