SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् १४१ उक्कुडुयसिद्धा ५ उद्धट्ठियगसिद्धा ६ ओमत्थिगसिद्धा अहोमुहसिद्धा ७ पुव्ववेरिहिं णिज्जमाणा अहोमुहणिखित्ता वा, सेसविगप्पा सओ परतो वा । एवं च खेत्तफुसणादारेस दव्वपमाणविसेसजाणणत्थं भणियं ति गाथार्थः ॥१११॥ गयमप्पबहुत्तं मूलद्वारम् ।। इदानीं सर्वद्वारविशेषोपलम्भार्थं सन्निकर्षद्वारमुच्यते, तत्र "तत्त्वभेदपर्यायैर्व्याख्या" इति न्यायात् क्रमतस्तत्त्वप्रदर्शनायाह एत्तो य सण्णिगासो, दारेसु जहक्कमेण विण्णेओ। संजोगसण्णिगासो, पडुच्चसंबंध एगट्ठा ॥११२॥ "एत्तो य" गाहा ॥ 'अतः' अल्पबहुत्वात्पूर्वं सन्निकर्षो विज्ञेयः । क्व कथम् ? इत्युच्यते-'द्वारेषु' सर्वेषु द्रव्यप्रमाणादिषु 'यथाक्रमेण' उक्तलक्षणेन । स किंतत्त्वः ? उच्यते-संयोगः-द्रव्यप्ररूपणादीनामल्पबहुत्वसङ्ख्येयसम्बन्धो यः सन्निकर्षः-संहितानां तेषामुच्चारणं हस्वदीर्घतावत् । 'प्रतीत्यसम्बन्धः' यथा जम्बूद्वीपादिक्षेत्रानेकसिद्धसङ्ख्यां प्रतीत्यैकसिद्धानां बही सङ्ख्या । एवमापद्यन्ते एकार्थाः शब्दा इति गाथार्थः ॥११२॥ साम्प्रतं भेद उच्यतेदुविहो उ सण्णिगासो, सट्टाणे चेव तह परटाणे । पुरिसाणं सट्टाणं, परठाणं होइ सरिसाणं ॥११३॥ "दुविहो उ सण्णिगासो" गाहा ॥ कहं दुविहो तु ? “सट्टाणे चेव तह परट्ठाणे" स्वस्थानं-यदाश्रित्य ओघतस्तत्प्रथमतया सिद्धभावोपलम्भः, यथा पुरिसाणं अट्ठसयं जत्थ सिद्धं तत्थ तित्थुप्पत्ति त्ति काउं सट्ठाणं भन्नइ । "परठाणं होइ सरिसाणं"ति जओ सण्णिगासणाऽहिकता तेण तत्थ चेव जे अण्णसंखवत्तिणो सिद्धा ते परठाणं ति । अत एवेत्थं चिरन्तनटीकाकृदाह"सण्णिगासणा इच्छियव्वा" जे एक्कगा सिझंति ते बहुगा, जे दो दो सिझंति ते संखेज्जगुणहीणा, एवं जाव पणुवीस त्ति । तेण परं असंखेज्जगुणहीणा जाव पण्णास त्ति । तेण परं अणंतगुणहीणा जाव अट्ठसयं ति । एयं ओघेण विभागेण वि । एवं चेव जंबूद्दीवे भरहेरवएसु महाविदेहे । एवं धायइसंडे
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy