________________
श्रीसिद्धप्राभृतं सटीकम्
१३७ चेव पुरिससिद्धा संखेज्जगुणा ३, णपुंसगसिद्धा विसेसेणाहिया ४, इत्थीहितो अणंतरागया सव्वथोवा णपुंसगसिद्धा १, इत्थीहितो अणंतरागया इत्थीसिद्धा संखेज्जगुणा २, ताहिंतो चेव पुरिससिद्धा संखेज्जगुणा ३, इत्थीसिद्धा विसेसाहिया ४ । पुरिसेहितो अणंतरागया सव्वथोवा णपुंसगसिद्धा १, तेहितो
चेव इत्थीसिद्धा संखेज्जगुणा २, तेहितो चेव पुरिससिद्धा संखेज्जगुणा ३, पुरिससिद्धा विसेसाहिया ४ ॥९९।। तित्थदारमाहथोवा तित्थगरीओ, अतित्थसिद्धा य साहुणी साहू । कमसो संखा तित्थं-करा अणंता पुणो संखा ॥१०॥
॥तित्थदारं ॥ "थोवा तित्थगरीओ" गाहा ॥ सव्वत्थोवा तित्थगरिसिद्धा १, तित्थगरितित्थे णोतित्थसिद्धा संखेज्जगुणा २, तित्थगरितित्थे णोतित्थगरिसिद्धाओ संखेज्जगुणा ३, तित्थगरितित्थे णोतित्थगरसिद्धा संखेज्जगुणा ४ । तेहितो तित्थगरा अणंतगुणा, पुणो संखगुणा तिण्णि भंगा जहक्कमेणं ति दारं ॥१००॥ लिङ्गद्वारमाहगिहिअण्णसलिंगेहि, सिद्धा थोवा दुवे असंखगुणा । पंचचरित्ते चउ तिग, थोव असंखा असंखगुणा ॥१०१॥ थोवं परिहारचऊ, पंचग संखा असंख छेयतिगं । छेयचउक्कं संखे, सामाइतिगं च संखगुणं ॥१०२॥ ॥ दारं ॥
"गिहिअण्णसलिंगेहिँ सिद्धा थोवा दुवे असंखगुण"त्ति कंठं । पच्छद्धेण चरित्तदारमाह-पंचचरित्तपच्छागडसिद्धा सव्वत्थोवा १, चउचरित्तपच्छागडसिद्धा असंखेज्जगुणा २, तिचरित्तपच्छागडसिद्धा संखेज्जगुणा ३ ॥१०१॥ एवं ता अवंजिए, वंजिए आह-"थोवं परिहारचऊ" गाहा ॥ सव्वथोवा छेदपरिहारसुहुमाहक्खायचउचरित्तपच्छागडसिद्धा १, पंचहि पच्छागडसिद्धा संखेज्जगुणा २, 'असंख छेयतियंति छेयसुहमाहक्खायति